Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

77. Nirodhasamāpattiyā apaṭisaṅkhāya avasesasaññino ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, so nirodhasamāpattito parihāyati. Āneñjasaññino asaññāyatanaṃ samāpannassa ākiñcaññāyatanasahagatā manasikārā samudācaranti, tañca bhūmiṃ na pajānāti, so tato parihāyati. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā manasikārā samudācaranti, tañca bhūmiṃ na pajānāti, so tato parihāyati. Viññāṇañcāyatanaṃ samāpannassa rūpasaññāsahagatā. Vitthārena - pe - yāva paṭhame jhāne kāmasaññāsahagatā kātabbā. Sakassa [sā tassa (pī. ka.)] parihāyati, kalaṅkajjhāne kalaṅkaṃ jhāyati, parisamantato jhāyati, bhindanto jhāyati, na sajjhāyati, āyūhanto jhāyati, kiñci ca niparicito jhāyati. Atividhāvanto jhāyati, atimaññanto jhāyati, kāyasaṅkhāre appaṭisambhāre jhāyati, pariyuṭṭhānassa nissaraṇaṃ ajānanto jhāyati, nīvaraṇābhibhūto jhāyati, assāpattimanasikaronto jhānassa assādo kāmarāgapariyuṭṭhānaṃ pahānaṃ jhānassa assādo kāmarāgahetūnaṃ dhammānaṃ udayanti, nirujjhaṅgāni etesaṃ dhammānaṃ jhānāni uparimā sukhupekkhā kāmakammakilesānaṃ pahānaṃ assādo, evaṃ kho puna jhānassa assādo mahāsaṃvāsamappīḷite lokasaṃnivāse asambodhokāsā vigamessamidaṃ jhānappahānā. Ayaṃ palirodhamappalirodhalokasannivāse esanidhamidaṃ jhānaṃ anamataggasaṃsārasamāpannānaṃ sattānaṃ saṃsārappahānanā ānisaṃso, yamidaṃ jhānassa assādo kāyassa ajhāniyajhāyino bhavati. Ajhāniyajhāniyajhāyīhi aparāmasanto ajhāniyajhāyitaṃ jhāyati, yāni kalaṅkajjhāyino padāni, tāni anudhitāni paṭipakkhe.

пали english - Нянамоли тхера Комментарии
77.Nirodhasamāpattiyā apaṭisaṅkhāya avasesasaññino ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, so nirodhasamāpattito parihāyati. In one who has some residual perception [while in the fourth Formless State], by his not deliberating upon the cessation- attainment 1 (see M. i, 296-7, 301-2; D. ii, 71), perception and attention 2 accompanying the Base Consisting of Non-owning [which is the third Formless State] take place in him, [and so] he falls away from the cessation-attainment (cf. Vis. 707-8).
Āneñjasaññino asaññāyatanaṃ samāpannassa ākiñcaññāyatanasahagatā manasikārā samudācaranti, tañca bhūmiṃ na pajānāti, so tato parihāyati. In one who, being percipient of imperturbability 3 (see M. Sutta 106, etc.), has entered upon the Non-percipient Base (see D. ii, 69, 1. 21), [perception and] attention 2 accompanying the Base-Consisting-of-Non-Owning 3 take place' in him, and since he does not understand that plane he falls away from it.
Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā manasikārā samudācaranti, tañca bhūmiṃ na pajānāti, so tato parihāyati. In one who has entered upon [the third Formless State, namely] the Base-Consisting-of-Non-Owning perception and attention 2 [accompanying] the Base-Consisting-of-Infiniteness-of-Consciousness take place in him, and since he does not understand that plane he falls away from it.
Viññāṇañcāyatanaṃ samāpannassa rūpasaññāsahagatā. In one who has entered upon [the second Formless State, namely] the Base-Consisting-of-Infiniteness-of-Consciousness [perception and attention] accompanied by perception of form 4 ...
Vitthārena - pe - yāva paṭhame jhāne kāmasaññāsahagatā kātabbā. in detail down to ... in the first meditation perception of sensual desire ... can be cited.
Sakassa [sā tassa (pī. ka.)] parihāyati, kalaṅkajjhāne kalaṅkaṃ jhāyati, parisamantato jhāyati, bhindanto jhāyati, na sajjhāyati, āyūhanto jhāyati, kiñci ca niparicito jhāyati. 613. (x) For whom does it fall away? In " colt meditation " 1 [the meditator] meditates as a "colt ",1 he meditates misapprehending,2 he meditates interrupting, he meditates destroying (1), 3 he meditates accumulating [action], 4 he meditates without consolidating anything (1), he meditates overrunning, 6
Atividhāvanto jhāyati, atimaññanto jhāyati, kāyasaṅkhāre appaṭisambhāre jhāyati, pariyuṭṭhānassa nissaraṇaṃ ajānanto jhāyati, nīvaraṇābhibhūto jhāyati, assāpattimanasikaronto jhānassa assādo kāmarāgapariyuṭṭhānaṃ pahānaṃ jhānassa assādo kāmarāgahetūnaṃ dhammānaṃ udayanti, nirujjhaṅgāni etesaṃ dhammānaṃ jhānāni uparimā sukhupekkhā kāmakammakilesānaṃ pahānaṃ assādo, evaṃ kho puna jhānassa assādo mahāsaṃvāsamappīḷite lokasaṃnivāse asambodhokāsā vigamessamidaṃ jhānappahānā. he meditates slighting, he meditates without tranquillizing 8 the bodily determination, he meditates without knowing the escape from obsession, he meditates while still overcome (transcended) by hindrances. 614. (xi) It is when [the meditator] gives attention to his having attained [meditation that there is] the gratification of the meditation. And the abandoning of the obsession by lust for sensual desires 1 is the gratification of meditation. While they owe their origin 2 to ideas whose cause is lust for sensual desires, the meditations have [in the first instance] factors cessative 3 of those ideas, and, beyond [the first], of the pleasure [by means of which the happiness is abandoned], [and so] it is the abandoning of defilements due to sensual desire and to action 4 that is the gratification. 615. Again the gratification of meditation is as follows: that while still in the life-in-a-world oppressed as it is by the major kinds of habit there may yet come about an opportunity for non-constraint,1 this is the abandoning offered by meditation; 2
Ayaṃ palirodhamappalirodhalokasannivāse esanidhamidaṃ jhānaṃ anamataggasaṃsārasamāpannānaṃ sattānaṃ saṃsārappahānanā ānisaṃso, yamidaṃ jhānassa assādo kāyassa ajhāniyajhāyino bhavati. [nevertheless] this benefit of meditation here in the life-in-a-world, which consists in obstructing and disobstructing,3 does not have the benefit of abandoning the roundabout [of births] for creatures who are involved in the roundabout that evolves without ultimate goal (see § 1041 ). This is the gratification of meditation.6 616. (xii) [Gratification] for whom? 1 For the " thoroughbred" meditator ; 1
Ajhāniyajhāniyajhāyīhi aparāmasanto ajhāniyajhāyitaṃ jhāyati, yāni kalaṅkajjhāyino padāni, tāni anudhitāni paṭipakkhe. for a meditator who has meditated as a " thorough- bred " meditates without misapprehending what he has meditated as a "thoroughbred", and the clauses for the "colt" meditator (§ 613} can be set up in parallel fashion in the opposite [sense].