Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Петакопадеса >> 7. Hārasampātabhūmi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Hārasampātabhūmi Далее >>
Закладка

Tattha katame ādīnavā catutthe jhāne? Ākiñcaññāsamāpattikā te dhammānusamāpattikā etissā ca bhūmiyaṃ sātānaṃ bālaputhujjanānaṃ anekavidhāni diṭṭhigatāni uppajjanti. Oḷārikā sukhumehi ca rūpasaññāhi anuvidhāni etāni jhānāni sadā anudayamettājhānakalānudanukalāya sādhāraṇā, dukkarā ca sabbe cattāro mahāsambhārā samudāgatāni ca etāni jhānāni aññamaññaṃ nissāya samudāgacchanti. Ettha samudāgatā ca ete dhammā na samattā honti. Asamuggahitanimittā ca ete dhammā parihāyanti. Nirujjhanti ca ete dhammā na upādiyanti nirujjhaṅgāni ca, etesaṃ dhammānaṃ jhānāni nimittāni na jhānanimittasaññā vokirati. Appaṭiladdhapubbā ca jhāyīvasena ca bhavati [jhāyī ca vasena ca bhavati (pī. ka.)]. Imehi ādīnavehi ayaṃ jhānaparihāni.

пали english - Нянамоли тхера Комментарии
Tattha katame ādīnavā catutthe jhāne? 611. (4) What is the disappointment in the fourth meditation?
Ākiñcaññāsamāpattikā te dhammānusamāpattikā etissā ca bhūmiyaṃ sātānaṃ bālaputhujjanānaṃ anekavidhāni diṭṭhigatāni uppajjanti. Up to the Non-Owning Attainment these ideas have further co-attainments,1 and on that plane various types of views arise in foolish ordinary men who like [them] (cf. A. i, 206).
Oḷārikā sukhumehi ca rūpasaññāhi anuvidhāni etāni jhānāni sadā anudayamettājhānakalānudanukalāya sādhāraṇā, dukkarā ca sabbe cattāro mahāsambhārā samudāgatāni ca etāni jhānāni aññamaññaṃ nissāya samudāgacchanti. And the meditations are interpenetrated 2 by gross and subtle perceptions of form. Always a sentimental lovingkindness 4 [etc.] is shared (see § 602 (? )) with each fraction and sub-fraction of meditation, and all the four accessories (§ 604) are difficult. And these meditations come about [through something else] (§ 605), each coming about in dependence on another [below it],
Ettha samudāgatā ca ete dhammā na samattā honti. and when come about here these ideas are [still] uncompleted,
Asamuggahitanimittā ca ete dhammā parihāyanti. and with the sign not properly taken up 6 these ideas fall away.
Nirujjhanti ca ete dhammā na upādiyanti nirujjhaṅgāni ca, etesaṃ dhammānaṃ jhānāni nimittāni na jhānanimittasaññā vokirati. And [since] these ideas are cessative (cf.§§ 589, 596), 6 they do not arouse [emergent qualities]. 7 The meditations belonging to these ideas have factors of [successive] cessation, and the signs 8 may not be conformable [with(?)] the meditation-sign perception,
Appaṭiladdhapubbā ca jhāyīvasena ca bhavati [jhāyī ca vasena ca bhavati (pī. ka.)]. and that [perception] comes about as something not previously obtained and [only] in virtue of the [right type of] meditator.9
Imehi ādīnavehi ayaṃ jhānaparihāni. 612. (ix) With these disappointments the falling away from the meditation is this.