| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho milindo rājā amacce āmantesi "ramaṇīyā vata bho dosinā ratti, kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā upasaṅkameyyāma pañhaṃ pucchituṃ, ko mayā saddhiṃ sallapituṃ sakkoti kaṅkhaṃ paṭivinetu"nti? Evaṃ vutte amaccā tuṇhībhūtā rañño mukhaṃ olokayamānā aṭṭhaṃsu. |
| пали | english - Rhys Davids T.W. | русский - Парибок А.В. | Комментарии |
| Atha kho milindo rājā amacce āmantesi "ramaṇīyā vata bho dosinā ratti, kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā upasaṅkameyyāma pañhaṃ pucchituṃ, ko mayā saddhiṃ sallapituṃ sakkoti kaṅkhaṃ paṭivinetu"nti? | And he said to his ministers: ‘Beautiful is the night and pleasant! Who is the recluse or Brahman we can visit to-night to question him, who will be able to converse with us and dispel our doubts ?’ | И царь Милинда обратился к советникам: «Как хорошо в лунную ночь! К какому бы шраману или брахману пойти нам сегодня, вопрос задать? Кто сможет со мной побеседовать, сомнение мое развеять?» | |
| Evaṃ vutte amaccā tuṇhībhūtā rañño mukhaṃ olokayamānā aṭṭhaṃsu. | And at that saying the counsellors remained silent, and stood there gazing upon the face of the king. | В ответ на это советники стояли и молча смотрели в лицо царя. |