"Puna caparaṃ, ambaṭṭha, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati - pe - idampissa hoti caraṇasmiṃ.
|
70. Puna ca paraṃ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho ambaṭṭha bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.
|
|
И далее, Амбаттха, монах, отказавшись от счастья, отказавшись от несчастья, избавившись от прежней удовлетворенности и неудовлетворенности, достигает четвертой ступени созерцания – лишенной несчастья, лишенной счастья, очищенной уравновешенностью и способностью самосознания и пребывает в ней. ... Это и есть часть его праведности.
|
И далее, Амбаттха, монах <…= II.77-81…> достигает четвертой ступени созерцания, лишенной несчастья, лишенной счастья, очищенной уравновешенностью и способностью самосознания, и пребывает [в этом состоянии]. Это и есть часть его праведности.
|
|
Idaṃ kho taṃ, ambaṭṭha, caraṇaṃ.
|
Idaṃ kho taṃ ambaṭṭha caraṇaṃ.
|
Thus he develops conduct.
|
Такова, Амбаттха, эта праведность.
|
Такова, Амбаттха, эта праведность.
|
|