"Puna caparaṃ, ambaṭṭha, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – "upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharati - pe - idampissa hoti caraṇasmiṃ.
|
69. Puna ca paraṃ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi ambaṭṭha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.
|
И далее, Амбаттха, монах отвращается от радости и пребывает в уравновешенности; наделенный способностью самосознания и вдумчивостью, испытывая телом то счастье, которые достойные описывают: "уравновешенный, наделенный способностью самосознания, пребывающий в счастье", он достигает третьей ступени созерцания и пребывает в ней... Это и есть часть его праведности.
|
< >
|
|