"So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti - pe - idampissa hoti vijjāya - pe - nāparaṃ itthattāyāti pajānāti, idampissa hoti vijjāya.
|
(1. Abhisandeyya, machasaṃ. 2. Parisandeyya, machasaṃ. 3. Abhisandāni parisandāni, machasaṃ. Abhisaniddhāni parisaniddhāni? [BJT Page 194] [\x 194/] 71. (Puna ca paraṃ ambaṭṭha)) so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya. 72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imambhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. [BJT Page 196] [\x 196/] Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo, ayaṃ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana ambaṭṭha puriso asiṃ kosiyā pabbāheyya, tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaṃsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi'ssa hoti vijjāya. 73. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati, abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, ācībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā'pi kāyena vasaṃ vatteti. Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. [BJT Page 198] [\x 198/] So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati. Parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idampi'ssa hoti vijjāya. 74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca. Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya. 75. So evaṃ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaṃ abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, 1. Ānejjappatte (kesuci potthakesu) [BJT Page 200] [\x 200/] Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, Idampissa hoti vijjāya. 76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [BJT Page 202] [\x 202/] Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ. Tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti, Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi'ssa hoti vijjāya. 77. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. [BJT Page 204] [\x 204/] Seyyathāpi ambaṭṭha majjhe siṃghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi. Tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya. 78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminipaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. [BJT Page 206] [\x 206/] Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. <́…>
|
Так с сосредоточенной мыслью – чистой, возвышенной, незапятнанной, лишенной нечистоты, гибкой, готовой к действию, стойкой, непоколебимой, – он направляет и обращает мысль к совершенному знанию... Это и есть часть его знания... сделано то, что надлежит сделать, нет ничего вслед за этим состоянием". Это и есть часть его знания.
|
Так, с сосредоточенным умом <…> он направляет и обращает ум к совершенному знанию <… = 11.83…>. Это и есть часть его знания. Подобно тому, Амбаттха <… = 11.84-98…>. Он постигает: <…> „нет ничего вслед за этим состоянием“. Это и есть часть его знания.
|
|