| Закладка |
Tatiyampi kho āyasmā candikāputto bhikkhū āmantesi – "devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti – 'yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"'ti. Tatiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca – "na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti – 'yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī'ti. Evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti – 'yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"'ti.
|
| пали |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
Tatiyampi kho āyasmā candikāputto bhikkhū āmantesi – "devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti – 'yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"'ti.
|
A third time the Venerable Candikaputta addressed the bhikkhus: "Friends, Devadatta teaches the Dhamma to the bhikkhus thus: 'When, friends, a bhikkhu's mind is consolidated by mind, it is fitting for him to declare: "I understand: Destroyed is birth, the spiritual life has been lived, what had to be done has been done, there is no more coming back to any state of being."'"
|
И в третий раз почтенный Чандикапутта обратился к монахам: "Друзья, Дэвадатта так обучает Дхамме монахов: "Монахи, когда ум монаха собран умом, ему следует объявить: "Я познаю: положен конец рождению, прожита возвышенная жизнь, выполнено подлежащее выполнению, ничего за этим [состоянием бытия] больше нет."""
|
|
|
Tatiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca – "na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti – 'yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī'ti.
|
A third time the Venerable Sariputta said to the Venerable Candikaputta: "Friend Candikaputta, it is not in such a way that Devadatta teaches the Dhamma to the bhikkhus.
|
И в третий раз почтенный Сарипутта так сказал почтенному Чандикапутте: "Друг Чандикапутта, Дэвадатта не так обучает Дхамме монахов: "Монахи, когда ум монаха собран умом, ему следует объявить: "Я познаю: положен конец рождению, прожита возвышенная жизнь, выполнено подлежащее выполнению, ничего за этим [состоянием бытия] больше нет.""
|
|
|
Evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti – 'yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"'ti.
|
Rather, Devadatta teaches the Dhamma to the bhikkhus thus: 'When, friends, a bhikkhu's mind is well consolidated by mind, it is fitting for him to declare: "I understand : Destroyed is birth, the spiritual life has been lived, what had to be done has been done, there is no more coming back to any state of being." '
|
А вот как, друг Чандикапутта, Дэвадатта обучает Дхамме монахов: "Монахи, когда ум монаха хорошо собран умом, ему следует объявить: "Я познаю: положен конец рождению, прожита возвышенная жизнь, выполнено подлежащее выполнению, ничего за этим [состоянием бытия] больше нет.""
|
|