Закладка |
"Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.
|
пали |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
"Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.
|
"The wealth thus amassed has four sources of dissipation: womanizing, drunkenness, gambling, and bad friendship, bad companionship, bad comradeship.
|
О Бъяггхападжджа, накопленное таким образом имущество имеет четыре канала растраты: пристрастие к женщинам, пристрастие к спиртным напиткам, пристрастие к азартным играм, плохие друзья, плохие товарищи, плохие компаньоны.
|
|
Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni.
|
Just as if there were a large reservoir with four inlets and four outlets,
|
Подобно тому, как если бы была большая ёмкость с четырьмя входами и четырьмя выходами.
|
может быть даже просто небольшой водоём, в том числе искусственный
Все комментарии (1)
|
Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya.
|
and a man would close the inlets and open the outlets, and sufficient rain does not fall,
|
Некий человек закрыл бы входы и открыл выходы и при этом дождь в достаточной мере не идёт.
|
|
Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.
|
one could expect the water in the reservoir to decrease rather than increase; so the wealth thus amassed has four sources of dissipation: womanizing...bad comradeship.
|
Так можно ожидать сокращения количества воды в ёмкости, а не увеличения. Точно так же, накопленное таким образом имущество имеет четыре канала растраты: пристрастие к женщинам, пристрастие к спиртным напиткам, пристрастие к азартным играм, плохие друзья, плохие товарищи, плохие компаньоны.
|
|