Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Kīvamahapphalo hoti, kīvamahānisaṃso, kīvamahājutiko, kīvamahāvipphāro? Seyyathāpi, visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ – aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu? Kapaṇaṃ, visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. |
пали | english - Bhikkhu Khantipalo | русский - khantibalo | Комментарии |
"Kīvamahapphalo hoti, kīvamahānisaṃso, kīvamahājutiko, kīvamahāvipphāro? | "How great a fruit? How great an advantage? How great a splendor? How great a range? | Сколь велик этот плод? Сколь велика польза? Сколь ярок блеск? Сколь широко влияние? | |
Seyyathāpi, visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ – aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. | "Just as though, Visakha, one might have power, dominion and kingship[11] over sixteen great countries abounding in the seven treasures[12] -- that is to say, Anga, Magadha, Kasi, Kosala, Vajji, Malla, Ceti, Vansa, Kure, Pañcala, Maccha, Surasena, Assaka, Avanti, Gandhara and Kamboja, yet it is not worth a sixteenth part of the Uposatha undertaken with its eight practices. | Даже пусть, о Висакха, некто обладает властью, царствует[11] и правит шестнадцатью большими странами, наделёнными семью сокровищами[12], например Анга, Магадха, Каси, Косала, Ваджи, Малла, Чети, Ванса, Куре, Паньчала, Мачча, Сурасена, Ассака, Аванти, Гандхара и Камбоджа, то всё это не стоит и шестнадцатой части принятой для соблюдения восьмифакторной упосатхи. | |
Taṃ kissa hetu? | For what reason? | А по какой причине? | |
Kapaṇaṃ, visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. | Miserable is kingship over men compared with heavenly bliss. | Власть над людьми ничтожна по сравнению с блаженством небесных миров. |