|
"Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo [kādali… paccattharaṇo (sī.)] sauttaracchado ubhatolohitakūpadhāno; evamevaṃ te tiṇasanthārakasayanāsanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
|
“When you reflect upon those eight thoughts of a great person and gain at will … these four jhānas … then, while you dwell contentedly, your bed and seat made of straw will seem to you as a couch spread with rugs, blankets, and covers, with an excellent covering of antelope hide, with a canopy above and red bolsters at both ends, seems to a householder or a householder’s son; and it will serve for your delight, relief, and ease, and for entering upon nibbāna. [232]
|
|