|
"Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ; evamevaṃ te rukkhamūlasenāsanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
|
“When you reflect upon these eight thoughts of a great person and gain at will … these four jhānas … then, while you dwell contentedly, your dwelling place at the foot of a tree will seem to you as a house with a peaked roof, plastered inside and out, draft-free, with bolts fastened and shutters closed, seems to a householder or a householder’s son; and it will serve for your delight, relief, and ease, and for entering upon nibbāna.
|
|