|
"Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vicitakāḷako anekasūpo anekabyañjano; evamevaṃ te piṇḍiyālopabhojanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
|
“When you reflect upon these eight thoughts of a great person and gain at will … these four jhānas … then, while you dwell contentedly, your scraps of almsfood will seem to you as a dish of rice cleaned of black grains and served with many 1162gravies and curries seems to a householder or a householder’s son; and they will serve for your delight, relief, and ease, and for entering upon nibbāna.
|
|