|
"Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro; evamevaṃ te paṃsukūlacīvaraṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
|
“When, Anuruddha, you reflect upon these eight thoughts of a great person and gain at will, without trouble or difficulty, these four jhānas that constitute the higher mind and are pleasant dwellings in this very life, then, while you dwell contentedly, your rag-robe will seem to you as a chest full of variously colored garments seems to a householder or a householder’s son; and it will serve for your delight, relief, and ease, and for entering upon nibbāna. [231]
|
|