|
"Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ; evamevaṃ te pūtimuttabhesajjaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
|
“When you reflect upon these eight thoughts of a great person and gain at will … these four jhānas … then, while you dwell contentedly, your medicine of fermented cow’s urine will seem to you as various medicaments of ghee, butter, oil, honey, and molasses seem to a householder or a householder’s son; and it will serve for your delight, relief, and ease, and for entering upon nibbāna.
|
|
|
Tena hi tvaṃ, anuruddha, āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsī"ti.
|
“Therefore, Anuruddha, you should also spend the next rains residence right here among the Cetis in the eastern bamboo park.”
|
|