Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.74 Наставление об Араке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.74 Наставление об Араке Далее >>
Закладка

"Etarahi taṃ, bhikkhave, sammā vadamāno vadeyya – 'appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa'nti. Etarahi, bhikkhave, yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Vassasataṃ kho pana, bhikkhave, jīvanto tīṇiyeva utusatāni jīvati – utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Tīṇi kho pana, bhikkhave, utusatāni jīvanto dvādasa [dvādasaṃ (sī. ka.)] yeva māsasatāni jīvati – cattāri māsasatāni hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Dvādasa kho pana, bhikkhave, māsasatāni jīvanto catuvīsatiyeva addhamāsasatāni jīvati – aṭṭhaddhamāsasatāni hemantānaṃ, aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ. Catuvīsati kho pana, bhikkhave, addhamāsasatāni jīvanto chattiṃsaṃyeva rattisahassāni jīvati – dvādasa rattisahassāni hemantānaṃ, dvādasa rattisahassāni gimhānaṃ, dvādasa rattisahassāni vassānaṃ. Chattiṃsaṃ kho pana, bhikkhave, rattisahassāni jīvanto dvesattatiyeva [dvesattatiññeva (syā.), dvesattatiñceva (ka.)] bhattasahassāni bhuñjati – catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya saddhiṃ bhattantarāyena.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Etarahi taṃ, bhikkhave, sammā vadamāno vadeyya – 'appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa'nti. "Etarahi taṃ, bhikkhave, sammā vadamāno vadeyya – 'appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa'nti. "But nowadays, bhikkhus, one could rightly say: 'Short is the life of human beings, limited and fleeting; it has much suffering, much misery. One should wisely understand this. One should do what is wholesome and lead the spiritual life; for none who are born can escape death.' Но сейчас, о монахи, некто может истинно говоря сказать: "Коротка жизнь людей, ограничена и хрупка, много страданий в ней, много несчастий. Нужно познать это с помощью мудрости. Следует совершать благотворное, вести возвышенную жизнь, ведь никто из родившихся не избежит смерти."
Etarahi, bhikkhave, yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Etarahi, bhikkhave, yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. For today one who lives long lives for a hundred years or a little more. Ведь сейчас долгожитель живёт сто лет или чуть больше.
Vassasataṃ kho pana, bhikkhave, jīvanto tīṇiyeva utusatāni jīvati – utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Vassasataṃ kho pana, bhikkhave, jīvanto tīṇiyeva utusatāni jīvati – utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. And when living for a hundred years, one lives just for three hundred seasons: a hundred winters, a hundred summers, and a hundred rains. Живя сто лет, некто живёт всего триста времён года, сто зим, сто лет, сто сезонов дождей.
Tīṇi kho pana, bhikkhave, utusatāni jīvanto dvādasa [dvādasaṃ (sī. ka.)] yeva māsasatāni jīvati – cattāri māsasatāni hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Tīṇi kho pana, bhikkhave, utusatāni jīvanto dvādasa [dvādasaṃ (sī. ka.)] yeva māsasatāni jīvati – cattāri māsasatāni hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. When living for three hundred seasons, one lives just for twelve hundred months: four hundred winter months, four hundred summer months, and four hundred months of the rains. Живя триста времён года некто живёт лишь двенадцать сотен месяцев, четыре сотни зимних месяцев, четыре сотни летних месяцев, четыре сотни дождевых месяцев.
Dvādasa kho pana, bhikkhave, māsasatāni jīvanto catuvīsatiyeva addhamāsasatāni jīvati – aṭṭhaddhamāsasatāni hemantānaṃ, aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ. Dvādasa kho pana, bhikkhave, māsasatāni jīvanto catuvīsatiyeva addhamāsasatāni jīvati – aṭṭhaddhamāsasatāni hemantānaṃ, aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ. When living for twelve hundred months, one lives just for twenty-four hundred fortnights; eight hundred fortnights of winter, eight hundred fortnights of summer, and eight hundred fortnights of the rains. Живя двенадцать сотен месяцев, некто живёт всего двадцать четыре сотни двухнедельных периодов, восемь сотен двухнедельных периодов зимой, восемь сотен двухнедельных периодов летом и восемь сотен двухнедельных периодов дождей.
Catuvīsati kho pana, bhikkhave, addhamāsasatāni jīvanto chattiṃsaṃyeva rattisahassāni jīvati – dvādasa rattisahassāni hemantānaṃ, dvādasa rattisahassāni gimhānaṃ, dvādasa rattisahassāni vassānaṃ. Catuvīsati kho pana, bhikkhave, addhamāsasatāni jīvanto chattiṃsaṃyeva rattisahassāni jīvati – dvādasa rattisahassāni hemantānaṃ, dvādasa rattisahassāni gimhānaṃ, dvādasa rattisahassāni vassānaṃ. "And when living for twenty-four hundred fortnights, one lives just for 36,000 nights: 12,000 nights of winter, 12,000 nights of summer, and 12,000 nights of the rains[1601]. Живя двадцать четыре сотни двухнедельных периодов некто живёт лишь 36000 ночей: 12000 ночей зимой, 12000 ночей летом, 12000 ночей в сезон дождей.
Chattiṃsaṃ kho pana, bhikkhave, rattisahassāni jīvanto dvesattatiyeva [dvesattatiññeva (syā.), dvesattatiñceva (ka.)] bhattasahassāni bhuñjati – catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya saddhiṃ bhattantarāyena. Chattiṃsaṃ kho pana, bhikkhave, rattisahassāni jīvanto dvesattatiyeva [dvesattatiññeva (syā.), dvesattatiñceva (ka.)] bhattasahassāni bhuñjati – catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya saddhiṃ bhattantarāyena. And when living for 36,000 nights, one eats just 72,000 meals: 24,000 meals in winter, 24,000 in summer, and 24,000 in the rains. And this includes the taking of mother's milk and the [times when there are] obstacles to meals. Живя 36000 ночей некто принимает пищу 72000 раз: 24000 зимой, 24000 летом, 24000 в сезон дождей. И сюда включается питание материнским молоком и когда есть помехи приёму пищи.