Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.74 Наставление об Араке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.74 Наставление об Араке Далее >>
Закладка

"Tatrime bhattantarāyā kapimiddhopi bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñjati, byādhitopi bhattaṃ na bhuñjati, uposathikopi bhattaṃ na bhuñjati, alābhakenapi bhattaṃ na bhuñjati. Iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto [saṅkhātaṃ (?)], āyuppamāṇampi saṅkhātaṃ, utūpi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya; kataṃ vo taṃ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī"ti. Dasamaṃ.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Tatrime bhattantarāyā kapimiddhopi bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñjati, byādhitopi bhattaṃ na bhuñjati, uposathikopi bhattaṃ na bhuñjati, alābhakenapi bhattaṃ na bhuñjati. "Tatrime bhattantarāyā kapimiddhopi bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñjati, byādhitopi bhattaṃ na bhuñjati, uposathikopi bhattaṃ na bhuñjati, alābhakenapi bhattaṃ na bhuñjati. These are the obstacles to meals: one who is angry[1602] does not eat a meal, one in pain does not eat a meal, one who is ill does not eat a meal, one observing the uposatha does not eat a meal, and when not obtaining [food] one does not eat a meal. И вот каковы помехи приёму пищи: разозлившийся не принимает пищу, страдающий не принимает пищу, больной не принимает пищу, соблюдающий день особых предписаний не принимает пищу, не сумевший раздобыть не принимает пищу.
Iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto [saṅkhātaṃ (?)], āyuppamāṇampi saṅkhātaṃ, utūpi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā. Iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto [saṅkhātaṃ (?)], āyuppamāṇampi saṅkhātaṃ, utūpi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā. "Thus, bhikkhus, for a human being with a life span of a hundred years, I have reckoned his life span, the limit of his life span, the number of seasons, years, months, and fortnights [in his life]; the number of his nights, days[1603], and meals, and the obstacles to meals. Поэтому, монахи, для человека со сроком жизни сто лет, мною сочтён его срок жизни, сочтён предел его жизни, сочтены времена года, сочтены годы, сочтены месяцы, сочтены двухнедельные периоды, сочтены ночи, сочтены дни, сочтены приёмы пищи, сочтены помехи приёму пищи.
Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya; kataṃ vo taṃ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya; kataṃ vo taṃ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Whatever, bhikkhus, should be done by a compassionate teacher out of compassion for his disciples, seeking their welfare, that I have done for you. These are the feet of trees, these are empty huts. Что должно быть сделано обладающим состраданием учителем из сострадания к ученикам, желая их блага - это было мною сделано. Вот подножия деревьев, вот пустые жилища.
Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Meditate, bhikkhus, do not be heedless. Do not have cause to regret it later. Медитируйте монахи, не будьте беспечны, чтобы потом вам не сожалеть. ahuvattha это форма bhavati прошедшего времени 2 лица
Все комментарии (1)
Ayaṃ vo amhākaṃ anusāsanī"ti. Ayaṃ vo amhākaṃ anusāsanī"ti. This is our instruction to you." Таково вам наше наставление."
Dasamaṃ.