Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.74 Наставление об Араке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.74 Наставление об Араке Далее >>
Закладка

"Tena kho pana, bhikkhave, samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi, pañcavassasatikā kumārikā alaṃpateyyā ahosi. Tena kho pana, bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ – sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo. So hi nāma, bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭhitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati – 'appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa"'nti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Tena kho pana, bhikkhave, samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi, pañcavassasatikā kumārikā alaṃpateyyā ahosi. "Tena kho pana, bhikkhave, samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi, pañcavassasatikā kumārikā alaṃpateyyā ahosi. "But at that time, bhikkhus, the human life span was 60,000 years, and girls were marriageable at the age of five hundred. "Но в то время срок жизни человека составлял 60 000 лет, девушек выдавали замуж в возрасте 500 лет.
Tena kho pana, bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ – sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo. Tena kho pana, bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ – sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo. At that time, people had but six afflictions: cold, heat, hunger, thirst, excrement, and urine. В то время у людей было всего семь недугов: холод, жара, голод, жажда, дефекация, мочеиспускание.
So hi nāma, bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭhitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati – 'appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa"'nti. So hi nāma, bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭhitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati – 'appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa"'nti. Though people had such long life spans and lived so long, and though their afflictions were so few, still, the teacher Araka gave his disciples such a teaching: 'Brahmins, short is the life of human beings...for none who are born can escape death.' Хотя люди имели такой большой срок жизни, так долго жили и имели столь мало недугов, учитель Арака всё равно давал своим ученикам такое наставление по Дхамме: "О брахманы, коротка жизнь людей, ограничена и хрупка, много страданий в ней, много несчастий. Нужно познать это с помощью мудрости. Следует совершать благотворное, вести возвышенную жизнь, ведь никто из родившихся не избежит смерти."