Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.52 Наставление о великом плоде дарения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.52 Наставление о великом плоде дарения Далее >>
Закладка

"Idha pana, sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na patibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na 'imaṃ pecca paribhuñjissāmī'ti dānaṃ deti; api ca kho 'sāhu dāna'nti dānaṃ deti - pe - napi 'sāhu dāna'nti dānaṃ deti; api ca kho 'dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu'nti dānaṃ deti - pe - napi 'dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu'nti dānaṃ deti; api ca kho 'ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu'nti dānaṃ deti - pe - napi 'ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu'nti dānaṃ deti; api ca kho 'yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī'ti dānaṃ deti - pe - napi 'yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī'ti dānaṃ deti; api ca kho 'imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī'ti dānaṃ deti - pe - napi 'imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī'ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dāna"nti? "Evaṃ, bhante".

пали english - Бхиккху Бодхи Комментарии
"Idha pana, sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na patibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na 'imaṃ pecca paribhuñjissāmī'ti dānaṃ deti; api ca kho 'sāhu dāna'nti dānaṃ deti - pe - napi 'sāhu dāna'nti dānaṃ deti; api ca kho 'dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu'nti dānaṃ deti - pe - napi 'dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu'nti dānaṃ deti; api ca kho 'ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu'nti dānaṃ deti - pe - napi 'ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu'nti dānaṃ deti; api ca kho 'yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī'ti dānaṃ deti - pe - napi 'yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī'ti dānaṃ deti; api ca kho 'imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī'ti dānaṃ deti - pe - napi 'imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī'ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. (2) "But, Sariputta, someone does not give a gift with expectations, with a bound mind, looking for rewards; he does not give a gift, [thinking]: 'Having passed away, I will make use of this.' Rather, he gives a gift, [thinking]: 'Giving is good.'. (3) "He does not give a gift, [thinking]: 'Giving is good.' but rather he gives a gift, [thinking]: 'Giving was practiced before by my father and forefathers; I should not abandon this ancient family custom.'. (4) "He does not give a gift, [thinking]: 'Giving was practiced before ... I should not abandon this ancient family custom,' but rather he gives a gift, [thinking]: I cook; these people do not cook. It isn't right that I who cook should not give to those who do not cook.'. (5) "He does not give a gift, [thinking]: 'I cook ... to those who do not cook,' but rather he gives a gift, [thinking]: 'Just as the seers of old—that is, Atthaka, Vamaka, Vamadeva, Vessamitta, Yamataggi, Angirasa, Bharadvaja, Vasettha, Kassapa, and Bhagu—held those great sacrifices, so I will share a gift.' (6) "He does not give a gift, [thinking]: 'Just as the seers of old ... held those great sacrifices, so I will share a gift.' but rather he gives a gift, [thinking]: 'When I am giving a gift my mind becomes placid, and elation and joy arise.' (7) "He does not give a gift, [thinking]: 'When I am giving a gift my mind becomes placid and elation and joy arise.' but rather he gives a gift, [thinking]: 'It's an ornament of the mind,an accessory of the mind.' В этой сутте я увидел только плоды дарения от первой и крайней мотивации - как перерождение где-либо. Про остальные, кажется, нет. В переводе этой с...
Все комментарии (1)
So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. He gives that gift to an ascetic or a brahmin: food and drink; clothing and vehicles; garlands, scents, and unguents; bedding, dwellings, and lighting.
Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dāna"nti? What do you think, Sariputta? Might someone give such a gift? "
"Evaṃ, bhante". "Yes, Bhante." ”