Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.52 Наставление о великом плоде дарения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.52 Наставление о великом плоде дарения Далее >>
Закладка

"Siyā nu kho, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa"nti? "Siyā, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa"nti. "Ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa"nti?

пали english - Бхиккху Бодхи Комментарии
"Siyā nu kho, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa"nti? "Could it be the case, Bhante, that a gift given by someone here is not of great fruit and benefit? And could it be the case that a gift given by someone here is of great fruit and benefit? "
"Siyā, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa"nti. "It could be the case, Sariputta, that a gift given by someone here is not of great fruit and benefit. And it could be the case that a gift given by someone here is of great fruit and benefit."
"Ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa"nti? "Bhante, why is it that one gift is not of great fruit and benefit while the other is? "