Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.52 Наставление о великом плоде дарения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 7.52 Наставление о великом плоде дарения Далее >>
Закладка

Atha kho campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –

пали english - Бхиккху Бодхи Комментарии
Atha kho campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Then, on the uposatha day, those lay followers from Campa approached the Venerable Sariputta, paid homage to him, and stood to one side.
Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then the Venerable Sariputta, along with those lay followers, went to the Blessed One.They paid homage to the Blessed One, sat down to one side,
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – and the Venerable Sariputta said to him: