Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.52 Наставление о великом плоде дарения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 7.52 Наставление о великом плоде дарения Далее >>
Закладка

52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho sambahulā campeyyakā upāsakā yena āyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ – "cirassutā no, bhante [bhante sāriputta (sī.)], bhagavato sammukhā dhammīkathā. Sādhu mayaṃ, bhante, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ [bhagavato santikā dhammiṃ kathaṃ (sī.), bhagavato dhammiṃ kathaṃ (syā.)] savanāyā"ti. "Tenahāvuso, tadahuposathe āgaccheyyātha, appeva nāma labheyyātha bhagavato sammukhā [bhagavato santike (syā.)] dhammiṃ kathaṃ savanāyā"ti. "Evaṃ, bhante"ti kho campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

пали english - Бхиккху Бодхи Комментарии
52.Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. On one occasion the Blessed One was dwelling at Campa on a bank of the Gaggara Lotus Pond.
Atha kho sambahulā campeyyakā upāsakā yena āyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Then a number of lay followers from Campa approached the Venerable Sariputta, paid homage to him, sat down to one side,
Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ – "cirassutā no, bhante [bhante sāriputta (sī.)], bhagavato sammukhā dhammīkathā. and said to him: "Bhante Sariputta, it has been a long time since we heard a Dhamma talk from the Blessed One.
Sādhu mayaṃ, bhante, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ [bhagavato santikā dhammiṃ kathaṃ (sī.), bhagavato dhammiṃ kathaṃ (syā.)] savanāyā"ti. It would be good, Bhante, if we could get to hear a Dhamma talk from him;'
"Tenahāvuso, tadahuposathe āgaccheyyātha, appeva nāma labheyyātha bhagavato sammukhā [bhagavato santike (syā.)] dhammiṃ kathaṃ savanāyā"ti. "In that case,friends, you should come on the uposatha day. Perhaps then you might get to hear a Dhamma talk from the Blessed One;'
"Evaṃ, bhante"ti kho campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. "Yes, Bhante," those lay followers replied. Then, having risen from their seats, they paid homage to the Venerable Sariputta, circumambulated him keeping their right sides toward him, and departed.