| пали |
english - Бхиккху Бодхи |
Комментарии |
|
52.Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre.
|
On one occasion the Blessed One was dwelling at Campa on a bank of the Gaggara Lotus Pond.
|
|
|
Atha kho sambahulā campeyyakā upāsakā yena āyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
Then a number of lay followers from Campa approached the Venerable Sariputta, paid homage to him, sat down to one side,
|
|
|
Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ – "cirassutā no, bhante [bhante sāriputta (sī.)], bhagavato sammukhā dhammīkathā.
|
and said to him: "Bhante Sariputta, it has been a long time since we heard a Dhamma talk from the Blessed One.
|
|
|
Sādhu mayaṃ, bhante, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ [bhagavato santikā dhammiṃ kathaṃ (sī.), bhagavato dhammiṃ kathaṃ (syā.)] savanāyā"ti.
|
It would be good, Bhante, if we could get to hear a Dhamma talk from him;'
|
|
|
"Tenahāvuso, tadahuposathe āgaccheyyātha, appeva nāma labheyyātha bhagavato sammukhā [bhagavato santike (syā.)] dhammiṃ kathaṃ savanāyā"ti.
|
"In that case,friends, you should come on the uposatha day. Perhaps then you might get to hear a Dhamma talk from the Blessed One;'
|
|
|
"Evaṃ, bhante"ti kho campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
|
"Yes, Bhante," those lay followers replied. Then, having risen from their seats, they paid homage to the Venerable Sariputta, circumambulated him keeping their right sides toward him, and departed.
|
|