Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.76 Второе наставление о воине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.76 Второе наставление о воине Далее >>
Закладка

"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, pañca yodhājīvā santo saṃvijjamānā lokasmiṃ.

пали english - Бхиккху Бодхи Комментарии
"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. "Again, some warrior takes up a sword arid shield, arms himself with a bow and quiver, and enters the fray of battle.
So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Having triumphed in that battle, he emerges victorious and settles at the head of the battlefield.
Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. There is, bhikkhus, such a warrior here.
Ayaṃ, bhikkhave, pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. This is the fifth kind of warrior found in the world.
Ime kho, bhikkhave, pañca yodhājīvā santo saṃvijjamānā lokasmiṃ. "These are the five kinds of warriors found in the world... "