Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.76 Второе наставление о воине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.76 Второе наставление о воине Далее >>
Закладка

"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

пали english - Бхиккху Бодхи Комментарии
"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. Again, some warrior takes up a sword and shield, arms himself with a bow and quiver, and enters the fray of battle.
So tasmiṃ saṅgāme ussahati vāyamati. He strives and exerts himself in the battle,
Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. but his foes wound him. [His comrades] carry him off and bring him to his relatives.
Tamenaṃ ñātakā upaṭṭhahanti paricaranti. His relatives nurse him and look after him,
So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā. and as a result he recovers from that injury.
Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. There is, bhikkhus, such a warrior here.
Ayaṃ, bhikkhave, catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ. This is the fourth kind of warrior found in the world.