Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.76 Второе наставление о воине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 5.76 Второе наставление о воине Далее >>
Закладка

"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti. Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ, bhikkhave, tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

пали english - Бхиккху Бодхи Комментарии
"Puna caparaṃ, bhikkhave, idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. "Again, some warrior takes up a sword and shield, arms himself with a bow and quiver, and enters the fray of battle.
So tasmiṃ saṅgāme ussahati vāyamati. He strives and exerts himself in the battle,
Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti; apanetvā ñātakānaṃ nenti. but his foes wound him. [His comrades] carry him off and bring him to his relatives.
Tamenaṃ ñātakā upaṭṭhahanti paricaranti. His relatives nurse him and look after him,
So ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti. but while they are doing so he dies from that injury.
Evarūpopi, bhikkhave, idhekacco yodhājīvo hoti. There is, bhikkhus, such a warrior here.
Ayaṃ, bhikkhave, tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ. This is the third kind of warrior found in the world.