Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.179
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.179 Палийский оригинал

пали Комментарии
179.Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca – "ko nu kho, āvuso sāriputta, hetu ko paccayo, yena midhekacce sattā diṭṭheva dhamme na parinibbāyantī"ti?
"Idhāvuso ānanda, sattā imā hānabhāgiyā saññāti yathābhūtaṃ nappajānanti, imā ṭhitibhāgiyā saññāti yathābhūtaṃ nappajānanti, imā visesabhāgiyā saññāti yathābhūtaṃ nappajānanti, imā nibbedhabhāgiyā saññāti yathābhūtaṃ nappajānanti.
Ayaṃ kho, āvuso ānanda, hetu ayaṃ paccayo, yena midhekacce sattā diṭṭheva dhamme na parinibbāyantī"ti.
"Ko panāvuso sāriputta, hetu ko paccayo, yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti?
"Idhāvuso ānanda, sattā imā hānabhāgiyā saññāti yathābhūtaṃ pajānanti, imā ṭhitibhāgiyā saññāti yathābhūtaṃ pajānanti, imā visesabhāgiyā saññāti yathābhūtaṃ pajānanti, imā nibbedhabhāgiyā saññāti yathābhūtaṃ pajānanti.
Ayaṃ kho, āvuso ānanda, hetu ayaṃ paccayo, yena midhekacce sattā diṭṭheva dhamme parinibbāyantī"ti.
Navamaṃ.
<< Назад 4. Книга четвёрок Далее >>