| пали | Комментарии |
|
180.Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye [ānande cetiye (dī. ni. 2.186) mahāva. 303 pana aññathā āgataṃ].
|
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
|
Bhagavā etadavoca – "cattārome, bhikkhave, mahāpadese desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
|
|
|
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
|
|
|
Bhagavā etadavoca –
|
|
|
"Katame, bhikkhave, cattāro mahāpadesā?
|
|
|
Idha, bhikkhave, bhikkhu evaṃ vadeyya – 'sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni [osāretabbāni], vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni [osāriyamānāni] vinaye sandassiyamānāni na ceva sutte otaranti [osaranti (dī. ni. 2.188)] na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; imassa ca bhikkhuno duggahita'nti.
|
|
|
Iti hetaṃ [iti hidaṃ (sī. syā. kaṃ. ka.)], bhikkhave, chaḍḍeyyātha.
|
|
|
[ettako pāṭho dīghanikāye na dissati, peyyālamukhena dassito bhaveyya] "Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni [ettako pāṭho dīghanikāye na dissati, peyyālamukhena dassito bhaveyya].
|
|
|
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; imassa ca bhikkhuno suggahita'nti.
|
|
|
Idaṃ, bhikkhave, paṭhamaṃ mahāpadesaṃ dhāreyyātha.
|
|
|
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho.
|
|
|
Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa ; tassa ca saṅghassa duggahita'nti.
|
|
|
Iti hetaṃ, bhikkhave, chaḍḍeyyātha.
|
|
|
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho.
|
|
|
Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni, vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca saṅghassa suggahita'nti.
|
|
|
Idaṃ, bhikkhave, dutiyaṃ mahāpadesaṃ dhāreyyātha.
|
|
|
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā.
|
|
|
Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tesañca therānaṃ duggahita'nti.
|
|
|
Iti hetaṃ, bhikkhave, chaḍḍeyyātha.
|
|
|
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā.
|
|
|
Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tesañca therānaṃ suggahita'nti.
|
|
|
Idaṃ, bhikkhave, tatiyaṃ mahāpadesaṃ dhāreyyātha.
|
|
|
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo.
|
|
|
Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca therassa duggahita'nti.
|
|
|
Iti hetaṃ, bhikkhave, chaḍḍeyyātha.
|
|
|
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo.
|
|
|
Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
|
|
|
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
|
|
|
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
|
|
|
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca therassa suggahita'nti.
|
|
|
Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyātha.
|
|
|
Ime kho, bhikkhave, cattāro mahāpadesā"ti.
|
|
|
Dasamaṃ.
|
|
|
Sañcetaniyavaggo tatiyo.
|
|
|
Tassuddānaṃ –
|
|
|
Cetanā vibhatti koṭṭhiko, ānando upavāṇapañcamaṃ;
|
|
|
Āyācana-rāhula-jambālī, nibbānaṃ mahāpadesenāti.
|
|