Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.180
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.180 Палийский оригинал

пали Комментарии
180.Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye [ānande cetiye (dī. ni. 2.186) mahāva. 303 pana aññathā āgataṃ].
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca – "cattārome, bhikkhave, mahāpadese desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Katame, bhikkhave, cattāro mahāpadesā?
Idha, bhikkhave, bhikkhu evaṃ vadeyya – 'sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni [osāretabbāni], vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni [osāriyamānāni] vinaye sandassiyamānāni na ceva sutte otaranti [osaranti (dī. ni. 2.188)] na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; imassa ca bhikkhuno duggahita'nti.
Iti hetaṃ [iti hidaṃ (sī. syā. kaṃ. ka.)], bhikkhave, chaḍḍeyyātha.
[ettako pāṭho dīghanikāye na dissati, peyyālamukhena dassito bhaveyya] "Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni [ettako pāṭho dīghanikāye na dissati, peyyālamukhena dassito bhaveyya].
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; imassa ca bhikkhuno suggahita'nti.
Idaṃ, bhikkhave, paṭhamaṃ mahāpadesaṃ dhāreyyātha.
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho.
Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa ; tassa ca saṅghassa duggahita'nti.
Iti hetaṃ, bhikkhave, chaḍḍeyyātha.
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho.
Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni, vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca saṅghassa suggahita'nti.
Idaṃ, bhikkhave, dutiyaṃ mahāpadesaṃ dhāreyyātha.
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā.
Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tesañca therānaṃ duggahita'nti.
Iti hetaṃ, bhikkhave, chaḍḍeyyātha.
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā.
Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tesañca therānaṃ suggahita'nti.
Idaṃ, bhikkhave, tatiyaṃ mahāpadesaṃ dhāreyyātha.
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo.
Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca therassa duggahita'nti.
Iti hetaṃ, bhikkhave, chaḍḍeyyātha.
"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'asukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo.
Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti.
Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ.
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni, vinaye sandassetabbāni.
Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa; tassa ca therassa suggahita'nti.
Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyātha.
Ime kho, bhikkhave, cattāro mahāpadesā"ti.
Dasamaṃ.
Sañcetaniyavaggo tatiyo.
Tassuddānaṃ –
Cetanā vibhatti koṭṭhiko, ānando upavāṇapañcamaṃ;
Āyācana-rāhula-jambālī, nibbānaṃ mahāpadesenāti.
<< Назад 4. Книга четвёрок Далее >>