| пали | Комментарии |
|
178."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
|
Katame cattāro?
|
|
|
Idha, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So sakkāyanirodhaṃ manasi karoti.
|
|
|
Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
|
|
|
Tassa kho evaṃ [tassa ko etaṃ (sī. syā. kaṃ. pī.), evaṃ kho tassa (?) "evaṃ hi tassā bhikkhave jambāliyā"ti pāṭho viya], bhikkhave, bhikkhuno na sakkāyanirodho pāṭikaṅkho.
|
|
|
Seyyathāpi, bhikkhave, puriso lepagatena [lasagatena (sī. pī.)] hatthena sākhaṃ gaṇheyya, tassa so hattho sajjeyyapi gaṇheyyapi [gayheyyapi (?)] bajjheyyapi [khajjeyyapi (sī.)] ; evamevaṃ kho, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So sakkāyanirodhaṃ manasi karoti.
|
|
|
Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno na sakkāyanirodho pāṭikaṅkho.
|
|
|
"Idha pana, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So sakkāyanirodhaṃ manasi karoti.
|
|
|
Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno sakkāyanirodho pāṭikaṅkho.
|
|
|
Seyyathāpi, bhikkhave, puriso suddhena hatthena sākhaṃ gaṇheyya, tassa so hattho neva sajjeyya na gaṇheyya na bajjheyya; evamevaṃ kho, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So sakkāyanirodhaṃ manasi karoti.
|
|
|
Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno sakkāyanirodho pāṭikaṅkho.
|
|
|
"Idha pana, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So avijjāppabhedaṃ manasi karoti.
|
|
|
Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno na avijjāppabhedo pāṭikaṅkho.
|
|
|
Seyyathāpi, bhikkhave, jambālī anekavassagaṇikā.
|
|
|
Tassā puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammā dhāraṃ anuppaveccheyya.
|
|
|
Evañhi tassā, bhikkhave, jambāliyā na āḷippabhedo pāṭikaṅkho.
|
|
|
Evamevaṃ kho, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So avijjāppabhedaṃ manasi karoti.
|
|
|
Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno na avijjāppabhedo pāṭikaṅkho.
|
|
|
"Idha pana, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So avijjāppabhedaṃ manasi karoti.
|
|
|
Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno avijjāppabhedo pāṭikaṅkho.
|
|
|
Seyyathāpi, bhikkhave, jambālī anekavassagaṇikā.
|
|
|
Tassā puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraṃ anuppaveccheyya.
|
|
|
Evañhi tassā, bhikkhave, jambāliyā āḷippabhedo pāṭikaṅkho.
|
|
|
Evamevaṃ kho, bhikkhave, bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati.
|
|
|
So avijjāppabhedaṃ manasi karoti.
|
|
|
Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.
|
|
|
Tassa kho evaṃ, bhikkhave, bhikkhuno avijjāppabhedo pāṭikaṅkho.
|
|
|
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
|
|
|
Aṭṭhamaṃ.
|
|