"Yato kho, rāhula, bhikkhu imāsu catūsu dhātūsu nevattānaṃ na attaniyaṃ samanupassati, ayaṃ vuccati, rāhula, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"ti.
|
"Yato kho, rāhula, bhikkhu imāsu catūsu dhātūsu nevattānaṃ na attaniyaṃ samanupassati, ayaṃ vuccati, rāhula, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antam'akāsi dukkhassā"ti.
|
“When, Rāhula, a bhikkhu does not recognize a self or the belongings of a self in these four elements, he is called a bhikkhu who has cut off craving, stripped off the fetter, and by completely breaking through conceit, has made an end of suffering.”
|
Когда монах не видит ни себя ни принадлежащего себе в этих четырёх элементах, он зовётся монахом, который отсек жажду, отбросил оковы, и с помощью полного проникновения в суть самомнения положил конец страданию."
|
|