Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 2. Книга двоек >> АН 2.33-42 Глава о спокойном уме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 2.33-42 Глава о спокойном уме Далее >>
Закладка

Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ – "eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaṃyojanañca puggalaṃ deseti bahiddhāsaṃyojanañca. Haṭṭhā, bhante, parisā. Sādhu, bhante, bhagavā yenāyasmā sāriputto tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa sammukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho sāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca –

пали english - Бхиккху Бодхи Комментарии
Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Then a number of same-minded deities264 approached the Blessed One, paid homage to him,
Ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ – "eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaṃyojanañca puggalaṃ deseti bahiddhāsaṃyojanañca. stood to one side, and said to him: “Bhante, at Migāramātā’s Mansion in the Eastern Park, Venerable Sāriputta is teaching the bhikkhus about the person fettered internally and the person fettered externally.
Haṭṭhā, bhante, parisā. The assembly is thrilled.
Sādhu, bhante, bhagavā yenāyasmā sāriputto tenupasaṅkamatu anukampaṃ upādāyā"ti. It would be good, Bhante, if the Blessed One would approach the Venerable Sāriputta out of compassion.”
Adhivāsesi bhagavā tuṇhībhāvena. 265 The Blessed One consented by silence.
Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa sammukhe pāturahosi. Then, just as a strong man might extend his drawn-in arm or draw in his extended arm, the Blessed One disappeared from Jeta’s Grove and reappeared at Migāramātā’s Mansion in the Eastern Park in the presence of the Venerable Sāriputta.
Nisīdi bhagavā paññatte āsane. He sat down in the seat that was prepared.
Āyasmāpi kho sāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. The Venerable Sāriputta [65] paid homage to the Blessed One and sat down to one side.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca – The Blessed One then said to the Venerable Sāriputta: