| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
236. Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati "jarā". |
| пали | english - U Thittila Sayadaw | Комментарии |
| 236.Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? | 236. Therein what is “because of birth ageing and death arise”? | |
| Atthi jarā, atthi maraṇaṃ. | There is ageing; there is death. | |
| Tattha katamā jarā? | Therein what is ageing? | |
| Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati "jarā". | That which for this or that being in this or that category of beings is ageing, decrepitude, broken teeth, grey hair, wrinkled skin, the dwindling of life, decay of the controlling faculties. This is called ageing. |