| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati "maraṇaṃ". Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati "jātipaccayā jarāmaraṇaṃ". |
| пали | english - U Thittila Sayadaw | Комментарии |
| Tattha katamaṃ maraṇaṃ? | Therein what is death? | |
| Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati "maraṇaṃ". | That which for this or that being from this or that category of beings is decease, passing away, breaking up, disappearance, dying, death, the completion of the life-span, the breaking up of the aggregates, the laying down of the body, the destruction of the controlling faculty of vital principle. This is called death. | |
| Iti ayañca jarā, idañca maraṇaṃ. | Thus is this ageing and this death. | |
| Idaṃ vuccati "jātipaccayā jarāmaraṇaṃ". | This is called “because of birth ageing and death arise”. |