Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина высших учений (Абхидхамма питака) >> Книга анализа >> 6. Анализ обусловленного возникновения >> 1. Анализ по суттам
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Анализ по суттам Далее >>
Закладка

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati "maraṇaṃ". Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati "jātipaccayā jarāmaraṇaṃ".

пали english - U Thittila Sayadaw Комментарии
Tattha katamaṃ maraṇaṃ? Therein what is death?
Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati "maraṇaṃ". That which for this or that being from this or that category of beings is decease, passing away, breaking up, disappearance, dying, death, the completion of the life-span, the breaking up of the aggregates, the laying down of the body, the destruction of the controlling faculty of vital principle. This is called death.
Iti ayañca jarā, idañca maraṇaṃ. Thus is this ageing and this death.
Idaṃ vuccati "jātipaccayā jarāmaraṇaṃ". This is called “because of birth ageing and death arise”.