| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
235. Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccati "bhavapaccayā jāti". |
| пали | english - U Thittila Sayadaw | Комментарии |
| 235.Tattha katamā bhavapaccayā jāti? | 235. Therein what is “because of becoming birth arises”? | |
| Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccati "bhavapaccayā jāti". | That which for this or that being in this or that category of beings is birth, genesis, entry, full existence, the appearance of the aggregates, the acquiring of the bases. This is called “because of becoming birth arises”. |