Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 5. Pañcakanipātapāḷi >> (6) 1. Nīvaraṇavaggo (51-60) >> 5. Mātāputtasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (6) 1. Nīvaraṇavaggo (51-60) Далее >>
Смотреть Закладка

5. Mātāputtasuttaṃ

Смотреть Закладка

55. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu [upasaṅkamiṃsu (ka.)] – bhikkhu ca bhikkhunī ca. Te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ. Mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi; puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi. Saṃsagge sati vissāso ahosi. Vissāse sati otāro ahosi. Te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu.

Смотреть Закладка

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ – "idha, bhante, sāvatthiyaṃ ubho mātāputtā vassāvāsaṃ upagamiṃsu – bhikkhu ca bhikkhunī ca, te aññamaññassa abhiṇhaṃ dassanakāmā ahesuṃ, mātāpi puttassa abhiṇhaṃ dassanakāmā ahosi, puttopi mātaraṃ abhiṇhaṃ dassanakāmo ahosi. Tesaṃ abhiṇhaṃ dassanā saṃsaggo ahosi, saṃsagge sati vissāso ahosi, vissāse sati otāro ahosi, te otiṇṇacittā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsū"ti.

Смотреть Закладка

"Kiṃ nu so, bhikkhave, moghapuriso maññati – 'na mātā putte sārajjati, putto vā pana mātarī'ti? Nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi evaṃ [yaṃ evaṃ (sī.)] rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpe, bhikkhave, sattā rattā giddhā gathitā [gadhitā (syā. pī. ka.)] mucchitā ajjhosannā [ajjhopannā (bahūsu)]. Te dīgharattaṃ socanti itthirūpavasānugā.

Смотреть Закладка

"Nāhaṃ, bhikkhave, aññaṃ ekasaddampi - pe - ekagandhampi… ekarasampi… ekaphoṭṭhabbampi samanupassāmi evaṃ rajanīyaṃ evaṃ kamanīyaṃ evaṃ madanīyaṃ evaṃ bandhanīyaṃ evaṃ mucchanīyaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ, bhikkhave, itthiphoṭṭhabbaṃ. Itthiphoṭṭhabbe, bhikkhave, sattā rattā giddhā gathitā mucchitā ajjhosannā. Te dīgharattaṃ socanti itthiphoṭṭhabbavasānugā.

Смотреть Закладка

"Itthī, bhikkhave, gacchantīpi purisassa cittaṃ pariyādāya tiṭṭhati; ṭhitāpi - pe - nisinnāpi… sayānāpi… hasantīpi… bhaṇantīpi… gāyantīpi… rodantīpi… ugghātitāpi [ugghānitāpi (sī.)] … matāpi purisassa cittaṃ pariyādāya tiṭṭhati. Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'samantapāso mārassā'ti mātugāmaṃyeva sammā vadamāno vadeyya – 'samantapāso mārassā"'ti.

Смотреть Закладка

"Sallape asihatthena, pisācenāpi sallape;

Смотреть Закладка

Āsīvisampi āsīde [āsadde (syā. kaṃ.)], yena daṭṭho na jīvati.

Смотреть Закладка

"Natveva eko ekāya, mātugāmena sallape;

Смотреть Закладка

Muṭṭhassatiṃ tā bandhanti, pekkhitena sitena ca [mhitena ca (syā. kaṃ.)].

Смотреть Закладка

"Athopi dunnivatthena, mañjunā bhaṇitena ca;

Смотреть Закладка

Neso jano svāsīsado, api ugghātito mato.

Смотреть Закладка

"Pañca kāmaguṇā ete, itthirūpasmiṃ dissare;

Смотреть Закладка

Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā.

Смотреть Закладка

"Tesaṃ kāmoghavūḷhānaṃ, kāme aparijānataṃ;

Смотреть Закладка

Kālaṃ gati [gatiṃ (sī. syā. kaṃ. pī.)] bhavābhavaṃ, saṃsārasmiṃ purakkhatā.

Смотреть Закладка

"Ye ca kāme pariññāya, caranti akutobhayā;

Смотреть Закладка

Te ve pāraṅgatā loke, ye pattā āsavakkhaya"nti. pañcamaṃ;

<< Назад (6) 1. Nīvaraṇavaggo (51-60) Далее >>