Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Mahāvaggapāḷi (45-56) >> 12. (56) Saccasaṃyuttaṃ >> 4. Sīsapāvanavaggo (31-40) >> 5. Sattisatasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Sīsapāvanavaggo (31-40) Далее >>
Смотреть Закладка

5. Sattisatasuttaṃ Таблица

Смотреть T Закладка

1105. "Seyyathāpi, bhikkhave, puriso vassasatāyuko vassasatajīvī. Tamenaṃ evaṃ vadeyya – 'ehambho purisa, pubbaṇhasamayaṃ taṃ sattisatena hanissanti, majjhanhikasamayaṃ sattisatena hanissanti, sāyanhasamayaṃ sattisatena hanissanti. So kho tvaṃ, ambho purisa, divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassasatajīvī vassasatassa accayena anabhisametāni cattāri ariyasaccāni abhisamessasī"'ti.

Смотреть T Закладка

"Atthavasikena, bhikkhave, kulaputtena alaṃ upagantuṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro; pubbā koṭi nappaññāyati sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ [asippahārānaṃ pharasuppahārānaṃ (ka.)]. Evañcetaṃ, bhikkhave, assa. Na kho panāhaṃ, bhikkhave, saha dukkhena, saha domanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi; api cāhaṃ, bhikkhave, sahāva sukhena, sahāva somanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa - pe - dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Смотреть T Закладка

"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti. Pañcamaṃ.

Метки: реальности для благородных 
<< Назад 4. Sīsapāvanavaggo (31-40) Далее >>