Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Abhidhammapiṭaka (aṭṭhakathā) >> Pañcapakaraṇa-aṭṭhakathā >> Kathāvatthu-aṭṭhakathā >> Nidānakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Kathāvatthu-aṭṭhakathā Далее >>
Смотреть Закладка

Nidānakathā

Смотреть Закладка

Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte "anāgate mama sāvako mahāpañño moggaliputtatissatthero nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṅghassa majjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā imaṃ pakaraṇaṃ bhājessatī"ti tassokāsaṃ karonto yā cesā puggalavāde tāva catūsu pañhesu dvinnaṃ pañcakānaṃ vasena aṭṭhamukhā vādayutti, taṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya tantiyā mātikaṃ ṭhapesi. Athāvasesaṃ abhidhammakathaṃ vitthāranayeneva kathetvā vutthavasso suvaṇṇarajatasopānamajjhe maṇimayena sopānena devalokato saṅkassanagare oruyha sattahitaṃ sampādento yāvatāyukaṃ ṭhatvā anupādisesāya nibbānadhātuyā parinibbāyi.

Смотреть Закладка

Athassa mahākassapappamukho vasīgaṇo ajātasatturājānaṃ sahāyaṃ gahetvā dhammavinayasarīraṃ saṅgahaṃ āropesi. Tato vassasatassa accayena vajjiputtakā bhikkhū dasa vatthūni dīpayiṃsu. Tāni sutvā kākaṇḍakassa brāhmaṇassa putto yasatthero susunāgaputtaṃ kālāsokaṃ nāma rājānaṃ sahāyaṃ gahetvā dvādasannaṃ bhikkhusatasahassānaṃ antare sattatherasatāni uccinitvā tāni dasavatthūni madditvā dhammavinayasarīraṃ saṅgahaṃ āropesi.

Смотреть Закладка

Tehi pana dhammasaṅgāhakattherehi niggahitā dasasahassā vajjiputtakā bhikkhū pakkhaṃ pariyesamānā attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ mahāsaṅghikācariyakulaṃ nāma akaṃsu. Tato bhijjitvā aparāni dve ācariyakulāni jātāni – gokulikā ca ekabyohārikā ca. Gokulikanikāyato bhijjitvā aparāni dve ācariyakulāni jātāni – paṇṇattivādā ca bāhuliyā ca. Bahussutikātipi tesaṃyeva nāmaṃ. Tesaṃyeva antare cetiyavādā nāma apare ācariyavādā uppannā. Evaṃ mahāsaṅghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni. Tāni mahāsaṅghikehi saddhiṃ cha honti.

Смотреть Закладка

Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā uppannā – mahisāsakā ca vajjiputtakā ca. Tattha vajjiputtakavādato bhijjitvā apare cattāro ācariyavādā uppannā – dhammuttariyā, bhadrayānikā, channāgārikā, samitiyāti. Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthivādā dhammaguttikāti dve ācariyavādā uppannā. Puna sabbatthivādakulato bhijjitvā kassapikā nāma jātā. Kassapikesu bhinnesu apare saṅkantikā nāma jātā. Saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā ime ekādasa ācariyavādā uppannā. Te theravādehi saddhiṃ dvādasa honti. Iti ime ca dvādasa, mahāsaṅghikānañca cha ācariyavādāti sabbeva aṭṭhārasa ācariyavādā dutiye vassasate uppannā. Aṭṭhārasa nikāyātipi, aṭṭhārasācariyakulānītipi etesaṃyeva nāmaṃ. Etesu pana sattarasa vādā bhinnakā, theravādo asambhinnakoti veditabbo. Vuttampi cetaṃ dīpavaṃse

Смотреть Закладка

"Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā;

Смотреть Закладка

Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā.

Смотреть Закладка

"Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ;

Смотреть Закладка

Tasmāyaṃ dhammasaṅgīti, mahāsaṅgīti vuccati.

Смотреть Закладка

"Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane;

Смотреть Закладка

Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ.

Смотреть Закладка

"Aññatra saṅgahitā suttaṃ, aññatra akariṃsu te;

Смотреть Закладка

Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu.

Смотреть Закладка

"Pariyāyadesitañcāpi, atho nippariyāyadesitaṃ;

Смотреть Закладка

Nītatthañceva neyyatthaṃ, ajānitvāna bhikkhavo.

Смотреть Закладка

"Aññaṃ sandhāya bhaṇitaṃ, aññaṃ atthaṃ ṭhapayiṃsu te;

Смотреть Закладка

Byañjanacchāyāya te bhikkhū, bahuṃ atthaṃ vināsayuṃ.

Смотреть Закладка

"Chaḍḍetvāna ekadesaṃ, suttaṃ vinayagambhīraṃ;

Смотреть Закладка

Patirūpaṃ suttaṃ vinayaṃ, tañca aññaṃ kariṃsu te.

Смотреть Закладка

"Parivāraṃ atthuddhāraṃ, abhidhammaṃ chappakaraṇaṃ;

Смотреть Закладка

Paṭisambhidañca niddesaṃ, ekadesañca jātakaṃ.

Смотреть Закладка

"Ettakaṃ vissajjitvāna, aññāni akariṃsu te;

Смотреть Закладка

Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.

Смотреть Закладка

"Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;

Смотреть Закладка

Pubbaṅgamā bhinnavādā, mahāsaṅgītikārakā.

Смотреть Закладка

"Tesañca anukārena, bhinnavādā bahū ahu;

Смотреть Закладка

Tato aparakālamhi, tasmiṃ bhedo ajāyatha.

Смотреть Закладка

"Gokulikā ekabyohāri, dvidhā bhijjittha bhikkhavo;

Смотреть Закладка

Gokulikānaṃ dve bhedā, aparakālamhi jāyatha.

Смотреть Закладка

"Bahussutikā ca paññatti, dvidhā bhijjittha bhikkhavo;

Смотреть Закладка

Cetiyā ca punavādī, mahāsaṅgītibhedakā.

Смотреть Закладка

"Pañcavādā ime sabbe, mahāsaṅgītimūlakā;

Смотреть Закладка

Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ.

Смотреть Закладка

"Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te;

Смотреть Закладка

Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.

Смотреть Закладка

"Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;

Смотреть Закладка

Visuddhattheravādamhi, puna bhedo ajāyatha.

Смотреть Закладка

"Mahisāsakā vajjiputtakā, dvidhā bhijjittha bhikkhavo;

Смотреть Закладка

Vajjiputtakavādamhi, catudhā bhedo ajāyatha.

Смотреть Закладка

"Dhammuttarikā bhaddayānikā, channāgārikā ca samiti;

Смотреть Закладка

Mahisāsakānaṃ dve bhedā, aparakālamhi ajāyatha.

Смотреть Закладка

"Sabbatthivādā dhammaguttā, dvidhā bhijjittha bhikkhavo;

Смотреть Закладка

Sabbatthivādānaṃ kassapikā, saṅkantikassapikena ca.

Смотреть Закладка

"Saṅkantikānaṃ suttavādī, anupubbena bhijjatha;

Смотреть Закладка

Ime ekādasa vādā, sambhinnā theravādato.

Смотреть Закладка

"Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

Смотреть Закладка

Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

Смотреть Закладка

"Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

Смотреть Закладка

Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te.

Смотреть Закладка

"Sattarasa bhinnavādā, ekavādo abhinnako;

Смотреть Закладка

Sabbevaṭṭhārasa honti, bhinnavādena te saha.

Смотреть Закладка

"Nigrodhova mahārukkho, thera vādānamuttamo;

Смотреть Закладка

Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ.

Смотреть Закладка

"Santakā viya rukkhamhi, nibbattā vādasesakā;

Смотреть Закладка

Paṭhame vassasate natthi, dutiye vassasatantare;

Смотреть Закладка

Bhinnā sattarasa vādā, uppannā jinasāsane"ti.

Смотреть Закладка

Aparāparaṃ pana hemavatikā, rājagirikā, siddhatthikā, pubbaseliyā, aparaseliyā, vājiriyāti aññepi cha ācariyavādā uppannā. Te idha anadhippetā. Purimakānaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane paṭiladdhasaddho asoko dhammarājā divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ, saṅghapūjāya satasahassaṃ, attano ācariyassa nigrodhattherassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassanti pañcasatasahassāni pariccajanto sāsane uḷāraṃ lābhasakkāraṃ pavattesi.

Смотреть Закладка

Titthiyā hatalābhasakkārā antamaso ghāsacchādanamattampi alabhantā lābhasakkāraṃ patthayamānā bhikkhūsu pabbajitvā sakāni sakāni diṭṭhigatāni – "ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana"nti dīpenti. Pabbajjaṃ alabhamānāpi sayameva kese chinditvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā uposathakammādikaraṇakāle saṅghamajjhaṃ pavisanti. Te bhikkhusaṅghena dhammena vinayena satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpenti. Keci aggiṃ paricaranti, keci pañcātape tapanti, keci ādiccaṃ anuparivattanti, keci "dhammañca vinayañca vobhindissāmā"ti tathā tathā paggaṇhiṃsu. Tadā bhikkhusaṅgho na tehi saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi. Asokārāme satta vassāni uposatho upacchijji.

Смотреть Закладка

Rājā "āṇāya kāressāmī"ti vāyamantopi kāretuṃ nāsakkhi, aññadatthu duggahitagāhinā bālena amaccena anekesu bhikkhūsu jīvitā voropitesu vippaṭisārī ahosi. So tañca vippaṭisāraṃ tañca sāsane uppannaṃ abbudaṃ vūpasametukāmo "ko nu kho imasmiṃ atthe paṭibalo"ti saṅghaṃ pucchitvā "moggaliputtatissatthero, mahārājā"ti sutvā saṅghassa vacanena ahogaṅgāpabbatato theraṃ pakkosāpetvā iddhipāṭihāriyadassanena therassa ānubhāve nibbicikiccho attano kukkuccaṃ pucchitvā vippaṭisāraṃ vūpasamesi. Theropi taṃ rājuyyāneyeva vasanto satta divasāni samayaṃ uggaṇhāpesi. So uggahitasamayo sattame divase asokārāme bhikkhusaṅghaṃ sannipātāpetvā sāṇipākāraṃ parikkhipāpetvā sāṇipākārantare nisinno ekaladdhike ekaladdhike bhikkhū ekato ekato kāretvā ekamekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi – "bhante, kiṃvādī sammāsambuddho"ti? Tato sassatavādino – "sassatavādī"ti āhaṃsu. Ekaccasassatikā, antānantikā, amarāvikkhepikā, adhiccasamuppannikā, saññīvādā, asaññīvādā, nevasaññīnāsaññīvādā, ucchedavādā, diṭṭhadhammanibbānavādā – "diṭṭhadhammanibbānavādī"ti āhaṃsu. Rājā paṭhamameva samayassa uggahitattā nayime bhikkhū aññatitthiyā imeti ñatvā tesaṃ setakāni vatthāni datvā uppabbājesi. Te sabbepi saṭṭhisahassā ahesuṃ.

Смотреть Закладка

Athaññe bhikkhū pakkosāpetvā pucchi – "kiṃvādī, bhante, sammāsambuddho"ti? "Vibhajjavādī, mahārājā"ti. Evaṃ vutte rājā theraṃ pucchi – "vibhajjavādī, bhante, sammāsambuddho"ti? "Āma, mahārājā"ti. Tato rājā 'suddhaṃ dāni, bhante, sāsanaṃ, karotu bhikkhusaṅgho uposatha'nti ārakkhaṃ datvā nagaraṃ pāvisi. Samaggo saṅgho sannipatitvā uposathaṃ akāsi. Tasmiṃ sannipāte saṭṭhibhikkhusatasahassāni ahesuṃ. Tasmiṃ samāgame moggaliputtatissatthero yāni ca tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ āharitvā imaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ abhāsi.

Смотреть Закладка

Tato saṭṭhisatasahassasaṅkhyesu bhikkhū uccinitvā tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero ca dhammañca vinayañca saṅgāyiṃsu; evameva saṅgāyanto sāsanamalaṃ visodhetvā tatiyasaṅgītiṃ akāsi. Tattha abhidhammaṃ saṅgāyanto imaṃ yathābhāsitaṃ pakaraṇaṃ saṅgahaṃ āropesi. Tena vuttaṃ –

Смотреть Закладка

"Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato;

Смотреть Закладка

Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

Смотреть Закладка

"Mātikāṭhapaneneva, ṭhapitassa surālaye;

Смотреть Закладка

Tassa moggaliputtena, vibhattassa mahītale.

Смотреть Закладка

"Idāni yasmā sampatto, atthasaṃvaṇṇanākkamo;

Смотреть Закладка

Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitā"ti.

Смотреть Закладка

Nidānakathā niṭṭhitā.

Смотреть Закладка

Mahāvaggo

<< Назад Kathāvatthu-aṭṭhakathā Далее >>