Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Khuddakanikāya (aṭṭhakathā) >> Dhammapada-aṭṭhakathā >> 20. Maggavaggo >> 2. Aniccalakkhaṇavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 20. Maggavaggo Далее >>

Связанные тексты
Смотреть Закладка

2. Aniccalakkhaṇavatthu Таблица

Смотреть T Закладка

Sabbesaṅkhārā aniccāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.

Смотреть T Закладка

Te kira satthu santike kammaṭṭhānaṃ gahetvā gantvā araññe vāyamantāpi arahattaṃ appatvā "visesetvā kammaṭṭhānaṃ uggaṇhissāmā"ti satthu santikaṃ āgamiṃsu. Satthā "kiṃ nu kho imesaṃ sappāya"nti vīmaṃsanto "ime kassapabuddhakāle vīsati vassasahassāni aniccalakkhaṇe anuyuñjiṃsu, tasmā aniccalakkhaṇeneva tesaṃ ekaṃ gāthaṃ desetuṃ vaṭṭatī"ti cintetvā, "bhikkhave, kāmabhavādīsu sabbepi saṅkhārā hutvā abhāvaṭṭhena aniccā evā"ti vatvā imaṃ gāthamāha –

Смотреть Закладка

277.

Смотреть T Закладка

"Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Смотреть T Закладка

Atha nibbindati dukkhe, esa maggo visuddhiyā"ti.

Смотреть T Закладка

Tattha sabbe saṅkhārāti kāmabhavādīsu uppannā khandhā tattha tattheva nirujjhanato aniccāti yadā vipassanāpaññāya passati, atha imasmiṃ khandhapariharaṇadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti visuddhatthāya vodānatthāya esa maggoti attho.

Смотреть T Закладка

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattaparisānampi sātthikā dhammadesanā ahosīti.

Смотреть Закладка

Aniccalakkhaṇavatthu dutiyaṃ.

Метки: непостоянство 
<< Назад 20. Maggavaggo Далее >>