Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.69 Наставление о темах для бесед >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 10.69 Наставление о темах для бесед Далее >>
Закладка

"Idha mayaṃ, bhante, pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā"ti. "Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Idha mayaṃ, bhante, pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā"ti. ""Here, Bhante, after our meal, on returning from our alms round, we assembled in the assembly hall and were sitting together engaging in various kinds of pointless talk, that is:talk about kings, thieves, and ministers of state ... talk about becoming this or that."
"Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. "Bhikkhus, it is not suitable for you, clansmen who have gone forth from the household life into homelessness out of faith, to engage in various kinds of pointless talk, that is: talk about kings, thieves, and ministers of state... talk about becom­ing this or that." "Монахи, не надлежит выходцам из рода, на основе доверия ушедшим из дома в бездомную жизнь, пребывать, предаваясь тем вашим многообразным животным разговорам, а именно: разговоры о королях и грабителях, министрах и армиях, опасностях и войнах, еде и питье, одежде и жилье, гирляндах и духАх, взаимоотношениях, средствах передвижения, деревнях и рынках, городах и районах, женщинах и героях, уличные разговоры, разговоры у колодца, разговоры об умерших в прошлом людях, пустая болтовня, разговоры о мире, о море, а также о том или ином перерождении."