Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.69 Наставление о темах для бесед
<< Назад 10. Книга десяток Далее >>
Отображение колонок




АН 10.69 Наставление о темах для бесед Палийский оригинал

пали khantibalo - русский Комментарии
69.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ – [dī. ni. 1.17; ma. ni. 2.223; saṃ. ni. 5.1080; pāci. 508] rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ [itthikathaṃ purisakathaṃ (ka.) ma. ni. aṭṭha. 2.223 passitabbaṃ] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi – "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā"ti?
"Idha mayaṃ, bhante, pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā"ti.
"Na kho panetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. "Монахи, не надлежит выходцам из рода, на основе доверия ушедшим из дома в бездомную жизнь, пребывать, предаваясь тем вашим многообразным животным разговорам, а именно: разговоры о королях и грабителях, министрах и армиях, опасностях и войнах, еде и питье, одежде и жилье, гирляндах и духАх, взаимоотношениях, средствах передвижения, деревнях и рынках, городах и районах, женщинах и героях, уличные разговоры, разговоры у колодца, разговоры об умерших в прошлом людях, пустая болтовня, разговоры о мире, о море, а также о том или ином перерождении."
"Dasayimāni, bhikkhave, kathāvatthūni. Монахи, это десять тем для бесед.
Katamāni dasa? Какие это десять?
Appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathāti – imāni kho, bhikkhave, dasa kathāvatthūni. Беседы о небольшом количестве потребностей, об удовлетворённости, об уединении, о несвязывании, о прилежном усердии, о нравственности, о собранности ума, о мудрости, об освобождении, о знании и видении освобождения. Таковы, о монахи, десять тем для бесед.
"Imesaṃ ce tumhe, bhikkhave, dasannaṃ kathāvatthūnaṃ upādāyupādāya kathaṃ katheyyātha, imesampi candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ tejasā tejaṃ pariyādiyeyyātha, ko pana vādo aññatitthiyānaṃ paribbājakāna"nti!
Navamaṃ.
Метки: речь 
<< Назад 10. Книга десяток Далее >>