пали |
русский - khantibalo |
Комментарии |
Visuddhattheravādatopi (1) mahisāsako (2) vajjiputtakoti dve ācariyagaṇā uppannā.
|
От чистой Тхеравады произошли 2 школы (1) mahisāsako (2) vajjiputtako.
|
Интересно, ведь эти vajjiputtako были изгнаны и породили Махасангхику.
Все комментарии (1)
|
Puna mahisāsakato (3) sabbatthivādo (4) dhammaguttikoti dve uppannā.
|
Затем от mahisāsako произошли 2 школы (3) sabbatthivādo (4) dhammaguttiko.
|
|
Puna sabbatthivādatopi (5) kassapiyo, tatopi (6) saṅkantiko, tatopi (7) suttavādīti tayo uppannā.
|
Затем от sabbatthivādo произошла школа (5) kassapiyo, от неё (6) saṅkantiko, от неё (7) suttavādi.
|
|
Vajjiputtakatopi (8) dhammottariyo (9) bhaddayāniko (10) channāgāriko (11) sammitiyoti cattāro uppannāti te ekādasa mūlabhūtena visuddhattheravādena saha dvādasa ācariyagaṇā ahesuṃ.
|
От vajjiputtako произошли 4 школы: (8) dhammottariyo (9) bhaddayāniko (10) channāgāriko (11) sammitiyo. Эти 11 вместе с исходной чистой Тхеравадой составляют 12 школ.
|
|
Iti ime ca dvādasa purimā ca chāti aṭṭhārasa ācariyagaṇā dutiyatatiyasaṅgītīnaṃ antare jātā ahesuṃ.
|
Так эти 12 и предыдущие 6 вместе составляют 18 школ, которые возникли в период между вторым и третьим собором.
|
|