Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> История происхождения Висуддхимагги >> Этапы развития системы Будды
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Этапы развития системы Будды Далее >>
Закладка

Visuddhattheravādatopi (1) mahisāsako (2) vajjiputtakoti dve ācariyagaṇā uppannā. Puna mahisāsakato (3) sabbatthivādo (4) dhammaguttikoti dve uppannā. Puna sabbatthivādatopi (5) kassapiyo, tatopi (6) saṅkantiko, tatopi (7) suttavādīti tayo uppannā. Vajjiputtakatopi (8) dhammottariyo (9) bhaddayāniko (10) channāgāriko (11) sammitiyoti cattāro uppannāti te ekādasa mūlabhūtena visuddhattheravādena saha dvādasa ācariyagaṇā ahesuṃ. Iti ime ca dvādasa purimā ca chāti aṭṭhārasa ācariyagaṇā dutiyatatiyasaṅgītīnaṃ antare jātā ahesuṃ.

пали русский - khantibalo Комментарии
Visuddhattheravādatopi (1) mahisāsako (2) vajjiputtakoti dve ācariyagaṇā uppannā. От чистой Тхеравады произошли 2 школы (1) mahisāsako (2) vajjiputtako. Интересно, ведь эти vajjiputtako были изгнаны и породили Махасангхику.
Все комментарии (1)
Puna mahisāsakato (3) sabbatthivādo (4) dhammaguttikoti dve uppannā. Затем от mahisāsako произошли 2 школы (3) sabbatthivādo (4) dhammaguttiko.
Puna sabbatthivādatopi (5) kassapiyo, tatopi (6) saṅkantiko, tatopi (7) suttavādīti tayo uppannā. Затем от sabbatthivādo произошла школа (5) kassapiyo, от неё (6) saṅkantiko, от неё (7) suttavādi.
Vajjiputtakatopi (8) dhammottariyo (9) bhaddayāniko (10) channāgāriko (11) sammitiyoti cattāro uppannāti te ekādasa mūlabhūtena visuddhattheravādena saha dvādasa ācariyagaṇā ahesuṃ. От vajjiputtako произошли 4 школы: (8) dhammottariyo (9) bhaddayāniko (10) channāgāriko (11) sammitiyo. Эти 11 вместе с исходной чистой Тхеравадой составляют 12 школ.
Iti ime ca dvādasa purimā ca chāti aṭṭhārasa ācariyagaṇā dutiyatatiyasaṅgītīnaṃ antare jātā ahesuṃ. Так эти 12 и предыдущие 6 вместе составляют 18 школ, которые возникли в период между вторым и третьим собором.