Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Kāyānupassanā >> Ānāpānapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ānāpānapabbavaṇṇanā Далее >>
Закладка

Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaṃ paraṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikaṃ satiṃ pavattanasatiṃ paraṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena "atthi kāyo"ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa, satiyā ca paribrūhanāya hoti. Tenāha "satisampajaññānaṃ vuḍḍhatthāyā"ti. Imissā bhāvanāya taṇhādiṭṭhiggāhānaṃ ujupaṭipakkhattā vuttaṃ "taṇhā - pe - viharatī"ti. Tathābhūto ca loke kiñcipi "aha"nti vā "mama"nti vā gahetabbaṃ na passati, kuto gaṇheyyāti āha "na ca kiñcī"tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento "upari atthaṃ upādāyā"ti āha yathā "antamaso tiracchānagatāyapi, ayampi pārājiko hotī"ti. (Pārā. 42) evanti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha "iminā pana - pe - dassetī"ti.

пали english - Soma thera Комментарии
Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaṃ paraṃ pamāṇaṃ pāpanatthāya. For the purpose of reaching the knowledge of body-contemplation to the highest extent is the meaning of: To the extent necessary for just knowledge.
Satipamāṇatthāyāti kāyapariggāhikaṃ satiṃ pavattanasatiṃ paraṃ pamāṇaṃ pāpanatthāya.
Imassa hi vuttanayena "atthi kāyo"ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa, satiyā ca paribrūhanāya hoti.
Tenāha "satisampajaññānaṃ vuḍḍhatthāyā"ti.
Imissā bhāvanāya taṇhādiṭṭhiggāhānaṃ ujupaṭipakkhattā vuttaṃ "taṇhā - pe - viharatī"ti. With these words is stated the direct opposition of this meditation to the laying hold on craving and wrong views.
Tathābhūto ca loke kiñcipi "aha"nti vā "mama"nti vā gahetabbaṃ na passati, kuto gaṇheyyāti āha "na ca kiñcī"tiādi.
Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento "upari atthaṃ upādāyā"ti āha yathā "antamaso tiracchānagatāyapi, ayampi pārājiko hotī"ti. (Pārā. 42) evanti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha "iminā pana - pe - dassetī"ti.