Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Kāyānupassanā >> Ānāpānapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ānāpānapabbavaṇṇanā Далее >>
Закладка

Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo. Assāsapassāsānaṃ uppattihetu karajakāyādi, tassa anupassanasīlo samudayadhammānupassī, taṃ pana samudayadhammaṃ upamāya dassento "yathā nāmā"tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī taṃnimittatāya, evaṃ karajakāyādayopi assāsapassāsakāyasambandhino taṃnimittabhāvenāti "samudayadhammā kāyasmi"nti vattabbataṃ labhantīti vuttaṃ "samudaya - pe - vuccatī"ti. Pakativācī vā dhamma-saddo "jātidhammāna"ntiādīsu (ma. ni. 1.131; 3.310; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanakapakatikāyānupassī vā "samudayadhammānupassī"ti vutto. Tenāha "karajakāyañcā"tiādi. Evañca katvā kāyasminti bhummavacanaṃ suṭṭhutaraṃ yujjati.

пали english - Soma thera Комментарии
Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo. Origination [samudaya] is that from which suffering arises.
Assāsapassāsānaṃ uppattihetu karajakāyādi, tassa anupassanasīlo samudayadhammānupassī, taṃ pana samudayadhammaṃ upamāya dassento "yathā nāmā"tiādimāha. Contemplating origination-things. Possessing the character of contemplation connected with the coarse body, the nasal aperture and the mind, the cause of the respirations.
Tattha bhastanti ruttiṃ.
Gaggaranāḷinti ukkāpanāḷiṃ.
Teti karajakāyādike.
Yathā assāsapassāsakāyo karajakāyādisambandhī taṃnimittatāya, evaṃ karajakāyādayopi assāsapassāsakāyasambandhino taṃnimittabhāvenāti "samudayadhammā kāyasmi"nti vattabbataṃ labhantīti vuttaṃ "samudaya - pe - vuccatī"ti.
Pakativācī vā dhamma-saddo "jātidhammāna"ntiādīsu (ma. ni. 1.131; 3.310; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanakapakatikāyānupassī vā "samudayadhammānupassī"ti vutto.
Tenāha "karajakāyañcā"tiādi.
Evañca katvā kāyasminti bhummavacanaṃ suṭṭhutaraṃ yujjati.