Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato, tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva. Sesanti yathāvuttaṃ sukhādivibhāgato sesaṃ sāmisanirāmisādibhedaṃ vedanānupassanāyaṃ vattabbaṃ.

пали english - Soma thera Комментарии
Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Suffering is what it is because of the ill natural to the constituents of life [sankhara dukkhataya dukkha].
Taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. All that is in suffering = Everything experienced is plunged, included, in suffering [sabbantam vedayitam dukkhasmim antogadham pariyapannam], because the ill natural to the formations, the constituents in life, cannot be conquered [sankhara dukkhata nativattanato].
Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato, tissopi ca dukkhato anupassitabbāti attho. The three feelings should be contemplated upon as pleasant and painful. When the first occurs, the second changes and the third is known, then, feeling is pleasant. When the first changes, the second occurs and the third is not known, then feeling is painful.
Satta anupassanā heṭṭhā pakāsitā eva.
Sesanti yathāvuttaṃ sukhādivibhāgato sesaṃ sāmisanirāmisādibhedaṃ vedanānupassanāyaṃ vattabbaṃ.