Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha "ñāyo vuccati ariyo aṭṭhaṅgiko maggo"ti. Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā phalaṃ, sattehi ca dukkhaṃ vinati saṃsibbatīti "vāna"nti vuccati, tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parappaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha "attapaccakkhatāyā"ti.

пали english - Soma thera Комментарии
Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha "ñāyo vuccati ariyo aṭṭhaṅgiko maggo"ti.
Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā.
Taṇhā hi khandhehi khandhaṃ, kammunā phalaṃ, sattehi ca dukkhaṃ vinati saṃsibbatīti "vāna"nti vuccati, tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Craving [tanha] sews together [samsibbati] or weaves [vinati] aggregate with aggregate, effect with cause, and suffering with beings. In Nibbana there is no "vana." Or in the man who has attained to Nibbana there is no "vana."
Parappaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha "attapaccakkhatāyā"ti. Ocular experience by oneself: Sensing without aid from the outside.