Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 22 Наставление на примере с водяной змеёй >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 Наставление на примере с водяной змеёй Далее >>
Закладка

246. "Evaṃ vimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesaṃ nādhigacchanti – 'idaṃ nissitaṃ tathāgatassa viññāṇa'nti. Taṃ kissa hetu? Diṭṭhevāhaṃ, bhikkhave, dhamme tathāgataṃ ananuvijjoti vadāmi. Evaṃvādiṃ kho maṃ, bhikkhave, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – 'venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī'ti. Yathā cāhaṃ na, bhikkhave [bhikkhave na (sī. syā. pī.)], yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – 'venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī'ti. Pubbe cāhaṃ bhikkhave, etarahi ca dukkhañceva paññāpemi, dukkhassa ca nirodhaṃ. Tatra ce, bhikkhave, pare tathāgataṃ akkosanti paribhāsanti rosenti vihesenti, tatra, bhikkhave, tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi.

пали english - Бхиккху Бодхи Комментарии
246."Evaṃ vimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesaṃ nādhigacchanti – 'idaṃ nissitaṃ tathāgatassa viññāṇa'nti. 36. "Bhikkhus, when the gods with Indra, with Brahma and with Pajapati seek a bhikkhu who is thus liberated in mind, they do not find [anything of which they could say]: "The consciousness of one thus gone is supported by this.'
Taṃ kissa hetu? Why is that?
Diṭṭhevāhaṃ, bhikkhave, dhamme tathāgataṃ ananuvijjoti vadāmi. One thus gone, I say, is untraceable here and now.[266]
Evaṃvādiṃ kho maṃ, bhikkhave, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – 'venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī'ti. (MISREPRESENTATION OF THE TATHAGATA) 37. "So saying, bhikkhus, so proclaiming, I have been baselessly, vainly, falsely, and wrongly misrepresented by some recluses and brahmins thus: 'The recluse Gotama is one who leads astray; he teaches the annihilation, the destruction, the extermination of an existing being.' [267]
Yathā cāhaṃ na, bhikkhave [bhikkhave na (sī. syā. pī.)], yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – 'venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī'ti. As I am not, as I do not proclaim, so have I been baselessly, vainly, falsely, and wrongly misrepresented by some recluses and brahmins thus: 'The recluse Gotama is one who leads astray; he teaches the annihilation, the destruction, the extermination of an existing being.'
Pubbe cāhaṃ bhikkhave, etarahi ca dukkhañceva paññāpemi, dukkhassa ca nirodhaṃ. 38 "Bhikkhus, both formerly and now what I teach is suffering and the cessation of suffering.[268]
Tatra ce, bhikkhave, pare tathāgataṃ akkosanti paribhāsanti rosenti vihesenti, tatra, bhikkhave, tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. If others abuse, revile, scold, and harass the Tathagata for that, the Tathagata on that account feels no annoyance, bitterness, or dejection of the heart.