Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Рассказ о странниках >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Рассказ о странниках Далее >>
Закладка

Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – "brahmajālaṃ, āvuso ānanda, kattha bhāsita"nti, evamādivuttavacanapariyosāne yattha ca bhāsitaṃ, yañcārabbha bhāsitaṃ, taṃ sabbaṃ pakāsento āyasmā ānando evaṃ me sutantiādimāha. Tena vuttaṃ "brahmajālassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī"ti.

пали english - Бхиккху Бодхи Комментарии
Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – "brahmajālaṃ, āvuso ānanda, kattha bhāsita"nti, evamādivuttavacanapariyosāne yattha ca bhāsitaṃ, yañcārabbha bhāsitaṃ, taṃ sabbaṃ pakāsento āyasmā ānando evaṃ me sutantiādimāha. 1. Thus have I heard. This is the introduction or beginning to the Brahmajāla Sutta, spoken by the Venerable Ānanda on the occasion of the First Great Council. For at the First Council, after the compilation of the Vinaya Piṭaka was completed, the Venerable Mahākassapa questioned the Venerable Ānanda about the Brahmajāla, the first sutta in the first collection (nikāya) of the Sutta Piṭaka, asking: “Friend Ānanda, where was the Brahmajāla Sutta spoken? " and so on. When the questionnaire was finished, the Venerable Ānanda explained everything, where it was spoken, the reason, etc., beginning with the words: “Thus have I heard. ”
Tena vuttaṃ "brahmajālassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī"ti. By this he meant: "Thus have I heard" concerning the Brahmajāla.”