Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 1 >> Рассказ о странниках
Комментарий к ДН 1 Далее >>
Отображение колонок




Рассказ о странниках Палийский оригинал

пали khantibalo - русский Комментарии
Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – "brahmajālaṃ, āvuso ānanda, kattha bhāsita"nti, evamādivuttavacanapariyosāne yattha ca bhāsitaṃ, yañcārabbha bhāsitaṃ, taṃ sabbaṃ pakāsento āyasmā ānando evaṃ me sutantiādimāha.
Tena vuttaṃ "brahmajālassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī"ti.
1.Tattha evanti nipātapadaṃ.
Metiādīni nāmapadāni.
Paṭipanno hotīti ettha paṭīti upasaggapadaṃ, hotīti ākhyātapadanti.
Iminā tāva nayena padavibhāgo veditabbo.
Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo.
Tathāhesa – "evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu"nti (dha. pa. 53) evamādīsu upamāyaṃ āgato.
"Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba"ntiādīsu (a. ni. 4.122) upadese.
"Evametaṃ bhagavā, evametaṃ sugatā"tiādīsu (a. ni. 3.66) sampahaṃsane.
"Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī"tiādīsu (saṃ. ni. 1.187) garahaṇe.
"Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu"ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe.
"Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī"tiādīsu (ma. ni. 1.398) ākāre.
"Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha.
"Subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī"ti.
"Evañca vadehi, sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā"tiādīsu (dī. ni. 1.445) nidassane.
"Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti?
Akusalā, bhante.
Sāvajjā vā anavajjā vāti?
Sāvajjā, bhante.
Viññugarahitā vā viññuppasatthā vāti?
Viññugarahitā, bhante.
Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti?
Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī"tiādīsu (a. ni. 3.66) avadhāraṇe.
Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha ākāratthena evaṃ-saddena etamatthaṃ dīpeti, nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ, atthabyañjanasampannaṃ, vividhapāṭihāriyaṃ, dhammatthadesanāpaṭivedhagambhīraṃ, sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi 'evaṃ me sutaṃ' mayāpi ekenākārena sutanti.
Nidassanatthena – "nāhaṃ sayambhū, na mayā idaṃ sacchikata"nti attānaṃ parimocento – 'evaṃ me sutaṃ', 'mayāpi evaṃ suta'nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
Avadhāraṇatthena – "etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando"ti (a. ni. 1.223).
Evaṃ bhagavatā – "āyasmā ānando atthakusalo, dhammakusalo, byañjanakusalo, niruttikusalo, pubbāparakusalo"ti (a. ni. 5.169).
Evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – 'evaṃ me sutaṃ', tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba"nti.
Me-saddo tīsu atthesu dissati.
Tathā hissa – "gāthābhigītaṃ me abhojaneyya"ntiādīsu (su. ni. 81) mayāti attho.
"Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū"tiādīsu (saṃ. ni. 4.88) mayhanti attho.
"Dhammadāyādā me, bhikkhave, bhavathā"tiādīsu (ma. ni. 1.29) mamāti attho.
Idha pana mayā sutanti ca, mama sutanti ca atthadvaye yujjati.
Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca – gamanavissutakilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāra-viññātādianekatthappabhedo, tathā hissa "senāya pasuto"tiādīsu gacchantoti attho.
"Sutadhammassa passato"tiādīsu (udā. 11) vissutadhammassāti attho.
"Avassutā avassutassā"tiādīsu (pāci. 657) kilinnākilinnassāti attho.
"Tumhehi puññaṃ pasutaṃ anappaka"ntiādīsu (khu. pā. 7.12) upacitanti attho.
"Ye jhānapasutā dhīrā"tiādīsu (dha. pa. 181) jhānānuyuttāti attho.
'Diṭṭhaṃ sutaṃ muta'ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho.
"Sutadharo sutasannicayo"tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho.
Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho.
'Me' saddassa hi 'mayā'ti atthe sati 'evaṃ mayā sutaṃ' sotadvārānusārena upadhāritanti yujjati.
'Mamā'ti atthe sati evaṃ mama sutaṃ sotadvārānusārena upadhāraṇanti yujjati.
Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ.
Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ.
Sutanti assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ.
Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ.
Meti attappakāsanaṃ.
Sutanti dhammappakāsanaṃ.
Ayañhettha saṅkhepo – "nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto"ti.
Tathā evanti niddisitabbadhammappakāsanaṃ.
Meti puggalappakāsanaṃ.
Sutanti puggalakiccappakāsanaṃ.
Idaṃ vuttaṃ hoti.
"Yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta"nti.
Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso.
Evanti hi ayamākārapaññatti.
Meti kattuniddeso.
Sutanti visayaniddeso.
Ettāvatā nānākārappavattena cittasantānena taṃ samaṅgino kattu visayaggahaṇasanniṭṭhānaṃ kataṃ hoti.
Athavā evanti puggalakiccaniddeso.
Sutanti viññāṇakiccaniddeso.
Meti ubhayakiccayuttapuggalaniddeso.
Ayaṃ panettha saṅkhepo, "mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta"nti.
Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti.
Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha?
Sutanti vijjamānapaññatti.
Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā 'eva'nti ca, meti ca, taṃ taṃ upādāya vattabbato upādāpaññatti.
'Suta'nti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.
Ettha ca evanti vacanena asammohaṃ dīpeti.
Na hi sammūḷho nānappakārapaṭivedhasamattho hoti.
'Suta'nti vacanena sutassa asammosaṃ dīpeti.
Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti.
Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi.
Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā.
Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.
Aparo nayo, evanti vacanena yoniso manasikāraṃ dīpeti.
Ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato.
Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato.
Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati.
Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato.
Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti.
Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.
Aparo nayo, yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ, so ca evaṃ bhaddako ākāro na sammāappaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti.
Sutanti savanayogena purimacakkadvayasampattiṃ.
Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi.
Iccassa pacchimacakkadvayasiddhiyā āsayasuddhisiddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi.
Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yoniso manasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento – "evaṃ me suta"ntiādimāha.
Aparo nayo, 'eva'nti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti.
'Suta'nti iminā sotabbappabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ.
'Eva'nti ca idaṃ yoniso manasikāradīpakaṃ vacanaṃ bhāsamāno – "ete mayā dhammā manasānupekkhitā, diṭṭhiyā suppaṭividdhā"ti dīpeti.
'Suta'nti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – "bahū mayā dhammā sutā dhātā vacasā paricitā"ti dīpeti.
Tadubhayenāpi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti.
Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti, tasmā ādaraṃ janetvā sakkaccaṃ ayaṃ dhammo sotabboti.
"Evaṃ me suta"nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati.
Sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati.
Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti.
"Kevalaṃ sutamevetaṃ mayā, tasseva bhagavato vacana"nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica "evaṃ me suta"nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā"ti sabbesaṃ devamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti.
Tenetaṃ vuccati –
"Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako"ti.
Ekanti gaṇanaparicchedaniddeso.
Samayanti paricchinnaniddeso.
Ekaṃ samayanti aniyamitaparidīpanaṃ.
Tattha samayasaddo –
"Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati".
Tathā hissa – "appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti evamādīsu (dī. ni. 1.447) samavāyo attho.
"Ekova kho bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā"tiādīsu (a. ni. 8.29) khaṇo.
"Uṇhasamayo pariḷāhasamayo"tiādīsu (pāci. 358) kālo.
"Mahāsamayo pavanasmi"ntiādīsu (dī. ni. 2.332) samūho.
"Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti.
Ayampi kho, te bhaddāli, samayo appaṭividdho ahosī"tiādīsu (ma. ni. 2.135) hetu.
"Tena kho pana samayena uggahamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī"tiādīsu (ma. ni. 2.260) diṭṭhi.
"Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī"ti. (saṃ. ni. 1.128) –
Ādīsu paṭilābho.
"Sammā mānābhisamayā antamakāsi dukkhassā"tiādīsu (a. ni. 7.9) pahānaṃ.
"Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"tiādīsu (paṭi. 108) paṭivedho.
Idha panassa kālo attho.
Tena saṃvaccharautumāsaḍḍhamāsarattidivapubbaṇhamajjhanhikasāyanhapaṭhamamajjhi-mapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.
Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge vā divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya.
Yasmā pana – "evaṃ me sutaṃ" asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vāti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā "ekaṃ samaya"nti āha.
Ye vā ime gabbhokkantisamayo, jātisamayo, saṃvegasamayo, abhinikkhamanasamayo, dukkarakārikasamayo, māravijayasamayo, abhisambodhisamayo diṭṭhadhammasukhavihārasamayo, desanāsamayo, parinibbānasamayoti, evamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā.
Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti.
Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya "ekaṃ samaya"nti āha.
Kasmā panettha yathā abhidhamme "yasmiṃ samaye kāmāvacara"nti (dha. sa. 1) ca, ito aññesu ca suttapadesu – "yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī"ti ca bhummavacananiddeso kato, vinaye ca – "tena samayena buddho bhagavā"ti karaṇavacanena, tathā akatvā "ekaṃ samaya"nti upayogavacananiddeso katoti?
Tattha tathā idha ca aññathā atthasambhavato.
Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati.
Adhikaraṇañhi kālattho, samūhattho ca samayo, tattha tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.
Vinaye ca hetuattho karaṇattho ca sambhavati.
Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.
Idha pana aññasmiñca evaṃ jātike accantasaṃyogattho sambhavati.
Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.
Tenetaṃ vuccati –
"Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
Aññatra samayo vutto, upayogena so idhā"ti.
Porāṇā pana vaṇṇayanti – "tasmiṃ samaye"ti vā, "tena samayenā"ti vā, "ekaṃ samaya"nti vā, abhilāpamattabhedo esa, sabbattha bhummamevatthoti.
Tasmā "ekaṃ samaya"nti vuttepi "ekasmiṃ samaye"ti attho veditabbo.
Bhagavāti garu.
Garuñhi loke bhagavāti vadanti.
Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo.
Porāṇehipi vuttaṃ –
"Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
Garu gāravayutto so, bhagavā tena vuccatī"ti.
Api ca –
"Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato"ti.
Imissā gāthāya vasenassa padassa vitthāraattho veditabbo.
So ca visuddhimagge buddhānussatiniddese vuttoyeva.
Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammakāyaṃ paccakkhaṃ karoti.
Tena "nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā"ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.
Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti.
Tena "evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghāta samānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā"ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.
Evanti ca bhaṇanto desanāsampattiṃ niddisati.
Me sutanti sāvakasampattiṃ.
Ekaṃ samayanti kālasampattiṃ.
Bhagavāti desakasampattiṃ.
Antarā ca rājagahaṃ antarā ca nāḷandanti antarā-saddo kāraṇakhaṇacittavemajjhavivarādīsu dissati.
"Tadantaraṃ ko jāneyya aññatra tathāgatā"ti (a. ni. 6.44) ca, "janā saṅgamma mantenti mañca tañca kimantara"nti (saṃ. ni. 1.228) ca ādīsu hi kāraṇe antarā-saddo.
"Addasa maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī"tiādīsu (ma. ni. 2.149) khaṇe.
"Yassantarato na santi kopā"tiādīsu (udā. 20) citte.
"Antarā vosānamāpādī"tiādīsu (cūḷava. 350) vemajjhe.
"Api cāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī"tiādīsu (pārā. 231) vivare.
Svāyamidha vivare vattati, tasmā rājagahassa ca nāḷandāya ca vivareti evametthattho veditabbo.
Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ.
Īdisesu ca ṭhānesu akkharacintakā "antarā gāmañca nadiñca yātī"ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti.
Idha pana yojetvāyeva vuttoti.
Addhānamaggappaṭipannohotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, "dīghamagga"nti attho.
Addhānagamanasamayassa hi vibhaṅge "aḍḍhayojanaṃ gacchissāmīti bhuñjitabba"ntiādivacanato (pāci. 218) aḍḍhayojanampi addhānamaggo hoti.
Rājagahato pana nāḷandā yojanameva.
Mahatā bhikkhusaṅghena saddhinti 'mahatā'ti guṇamahattenapi mahatā, saṅkhyāmahattenapi mahatā.
So hi bhikkhusaṅgho guṇehipi mahā ahosi, appicchatādiguṇasamannāgatattā.
Saṅkhyāyapi mahā, pañcasatasaṅkhyattā.
Bhikkhūnaṃ saṅgho 'bhikkhusaṅgho', tena bhikkhusaṅghena.
Diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho.
Saddhinti ekato.
Pañcamattehi bhikkhusatehīti pañcamattā etesanti pañcamattāni.
Mattāti pamāṇaṃ vuccati, tasmā yathā "bhojane mattaññū"ti vutte "bhojane mattaṃ jānāti, pamāṇaṃ jānātī"ti attho hoti, evamidhāpi – "tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇa"nti evamattho daṭṭhabbo.
Bhikkhūnaṃ satāni bhikkhusatāni, tehi pañcamattehi bhikkhusatehi.
Suppiyopikho paribbājakoti suppiyoti tassa nāmaṃ.
Pi-kāro maggappaṭipannasabhāgatāya puggalasampiṇḍanattho.
Kho-kāro padasandhikaro, byañjanasiliṭṭhatāvasena vutto.
Paribbājakoti sañjayassa antevāsī channaparibbājako.
Idaṃ vuttaṃ hoti – "yadā bhagavā taṃ addhānamaggaṃ paṭipanno, tadā suppiyopi paribbājako paṭipanno ahosī"ti.
Atītakālattho hettha hoti-saddo.
Saddhiṃ antevāsinā brahmadattena māṇavenāti – ettha ante vasatīti antevāsī.
Samīpacāro santikāvacaro sissoti attho.
Brahmadattoti tassa nāmaṃ.
Māṇavoti sattopi coropi taruṇopi vuccati. Словом māṇavo обозначают существо, разбойника и молодого человека.
"Coditā devadūtehi, ye pamajjanti māṇavā; "Те существа, что беспечны, будучи предостерегаемы посланниками божеств
Te dīgharattaṃ socanti, hīnakāyūpagā narā"ti. (ma. ni. 3.271) – печалятся долгое время, эти люди возрождаются в низменных собраниях"
Ādīsu hi satto māṇavoti vutto. В этом и подобных местах существо называется māṇavo.
"Māṇavehipi samāgacchanti katakammehipi akatakammehipī"tiādīsu (ma. ni. 2.149) coro. "Они встретили разбойников, совершивших преступление или готовящихся к совершению" - разбойник.
"Ambaṭṭho māṇavo, aṅgako māṇavo"tiādīsu (dī. ni. 1.316) taruṇo 'māṇavo'ti vutto. "Юноша Амбаттха, юноша Ангака" - молодой человек зовётся юношей.
Idhāpi ayamevattho. Здесь именно это значение.
Idañhi vuttaṃ hoti – brahmadattena nāma taruṇantevāsinā saddhinti. Вот что здесь сказано: вместе с молодым учеником по имени Брахмадатта.
Tatrāti tasmiṃ addhānamagge, tesu vā dvīsu janesu.
Sudanti nipātamattaṃ.
Anekapariyāyenāti pariyāya-saddo tāva vāradesanākāraṇesu vattati.
"Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu"ntiādīsu (ma. ni. 3.398) hi vāre pariyāyasaddo vattati.
"Madhupiṇḍikapariyāyotveva naṃ dhārehī"tiādīsu (ma. ni. 1.205) desanāyaṃ.
"Imināpi kho, te rājañña, pariyāyena evaṃ hotū"tiādīsu (dī. ni. 2.411) kāraṇe.
Svāyamidhāpi kāraṇe vattati, tasmā ayamettha attho – "anekavidhena kāraṇenā"ti, "bahūhi kāraṇehī"ti vuttaṃ hoti.
Buddhassa avaṇṇaṃ bhāsatīti avaṇṇavirahitassa aparimāṇavaṇṇasamannāgatassāpi buddhassa bhagavato – "yaṃ loke jātivuḍḍhesu kattabbaṃ abhivādanādisāmīcikammaṃ 'sāmaggiraso'ti vuccati, taṃ samaṇassa gotamassa natthi tasmā arasarūpo samaṇo gotamo, nibbhogo, akiriyavādo, ucchedavādo, jegucchī, venayiko, tapassī, apagabbho.
Natthi samaṇassa gotamassa uttarimanussadhammo alamariyañāṇadassanaviseso.
Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti, vīmaṃsānucaritaṃ, sayaṃpaṭibhānaṃ.
Samaṇo gotamo na sabbaññū, na lokavidū, na anuttaro, na aggapuggalo"ti.
Evaṃ taṃ taṃ akāraṇameva kāraṇanti vatvā tathā tathā avaṇṇaṃ dosaṃ nindaṃ bhāsati.
Yathā ca buddhassa, evaṃ dhammassāpi taṃ taṃ akāraṇameva kāraṇato vatvā – "samaṇassa gotamassa dhammo durakkhāto, duppaṭivedito, aniyyāniko, anupasamasaṃvattaniko"ti tathā tathā avaṇṇaṃ bhāsati.
Yathā ca dhammassa, evaṃ saṅghassāpi yaṃ vā taṃ vā akāraṇameva kāraṇato vatvā – "micchāpaṭipanno samaṇassa gotamassa sāvakasaṅgho, kuṭilapaṭipanno, paccanīkapaṭipadaṃ ananulomapaṭipadaṃ adhammānulomapaṭipadaṃ paṭipanno"ti tathā tathā avaṇṇaṃ bhāsati.
Antevāsī panassa – "amhākaṃ ācariyo aparāmasitabbaṃ parāmasati, anakkamitabbaṃ akkamati, svāyaṃ aggiṃ gilanto viya, hatthena asidhāraṃ parāmasanto viya, muṭṭhinā sineruṃ padāletukāmo viya, kakacadantapantiyaṃ kīḷamāno viya, pabhinnamadaṃ caṇḍahatthiṃ hatthena gaṇhanto viya ca vaṇṇārahasseva ratanattayassa avaṇṇaṃ bhāsamāno anayabyasanaṃ pāpuṇissati.
Ācariye kho pana gūthaṃ vā aggiṃ vā kaṇṭakaṃ vā kaṇhasappaṃ vā akkamante, sūlaṃ vā abhirūhante, halāhalaṃ vā visaṃ khādante, khārodakaṃ vā pakkhalante, narakapapātaṃ vā papatante, na antevāsinā taṃ sabbamanukātabbaṃ hoti.
Kammassakā hi sattā attano kammānurūpameva gatiṃ gacchanti.
Neva pitā puttassa kammena gacchati, na putto pitu kammena, na mātā puttassa, na putto mātuyā, na bhātā bhaginiyā, na bhaginī bhātu, na ācariyo antevāsino, na antevāsī ācariyassa kammena gacchati.
Mayhañca ācariyo tiṇṇaṃ ratanānaṃ avaṇṇaṃ bhāsati, mahāsāvajjo kho panāriyūpavādoti.
Evaṃ yoniso ummujjitvā ācariyavādaṃ maddamāno sammākāraṇameva kāraṇato apadisanto anekapariyāyena tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsitumāraddho, yathā taṃ paṇḍitajātiko kulaputto".
Tena vuttaṃ – "suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī"ti.
Tattha vaṇṇanti vaṇṇa-saddo saṇṭhāna-jāti-rūpāyatana-kāraṇa-pamāṇa-guṇa-pasaṃsādīsu dissati.
Tattha "mahantaṃ sapparājavaṇṇaṃ abhinimminitvā"tiādīsu (saṃ. ni. 1.142) saṇṭhānaṃ vuccati.
"Brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo"tiādīsu (ma. ni. 2.402) jāti.
"Paramāya vaṇṇapokkharatāya samannāgato"tiādīsu (dī. ni. 1.303) rūpāyatanaṃ.
"Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;
Atha kena nu vaṇṇena, gandhatthenoti vuccatī"ti. (saṃ. ni. 1.234) –
Ādīsu kāraṇaṃ.
"Tayo pattassa vaṇṇā"tiādīsu (pārā. 602) pamāṇaṃ.
"Kadā saññūḷhā pana, te gahapati, ime samaṇassa gotamassa vaṇṇā"tiādīsu (ma. ni. 2.77) guṇo.
"Vaṇṇārahassa vaṇṇaṃ bhāsatī"tiādīsu (a. ni. 2.135) pasaṃsā.
Idha guṇopi pasaṃsāpi.
Ayaṃ kira taṃ taṃ bhūtameva kāraṇaṃ apadisanto anekapariyāyena ratanattayassa guṇūpasañhitaṃ pasaṃsaṃ abhāsi.
Tattha – "itipi so bhagavā arahaṃ sammāsambuddho"tiādinā (pārā. 1) nayena, "ye bhikkhave, buddhe pasannā agge te pasannā"tiādinā "ekapuggalo, bhikkhave, loke uppajjamāno uppajjati - pe - asamo asamasamo"tiādinā (a. ni. 1.174) ca nayena buddhassa vaṇṇo veditabbo.
"Svākkhāto bhagavatā dhammo"ti (dī. ni. 2.159) ca "ālayasamugghāto vaṭṭupacchedo"ti (iti. 90, a. ni. 4.34) ca, "ye bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā"ti ca evamādīhi nayehi dhammassa vaṇṇo veditabbo.
"Suppaṭipanno bhagavato sāvakasaṅgho"ti (dī. ni. 2.159) ca, "ye, bhikkhave, saṅghe pasannā, agge te pasannā"ti (a. ni. 4.34) ca evamādīhi pana nayehi saṅghassa vaṇṇo veditabbo.
Pahontena pana dhammakathikena pañcanikāye navaṅgaṃ satthusāsanaṃ caturāsītidhammakkhandhasahassāni ogāhitvā buddhādīnaṃ vaṇṇo pakāsetabbo.
Imasmiñhi ṭhāne buddhādīnaṃ guṇe pakāsento atitthena pakkhando dhammakathikoti na sakkā vattuṃ.
Īdisesu hi ṭhānesu dhammakathikassa thāmo veditabbo.
Brahmadatto pana māṇavo anussavādimattasambandhitena attano thāmena ratanattayassa vaṇṇaṃ bhāsati.
Itiha te ubho ācariyantevāsīti evaṃ te dve ācariyantevāsikā.
Aññamaññassāti añño aññassa.
Ujuvipaccanīkavādāti īsakampi apariharitvā ujumeva vividhapaccanīkavādā, anekavāraṃ viruddhavādā eva hutvāti attho.
Ācariyena hi ratanattayassa avaṇṇe bhāsite antevāsī vaṇṇaṃ bhāsati, puna itaro avaṇṇaṃ, itaro vaṇṇanti evaṃ ācariyo sāraphalake visarukkhaāṇiṃ ākoṭayamāno viya punappunaṃ ratanattayassa avaṇṇaṃ bhāsati.
Antevāsī pana suvaṇṇarajatamaṇimayāya āṇiyā taṃ āṇiṃ paṭibāhayamāno viya punappunaṃ ratanattayassa vaṇṇaṃ bhāsati.
Tena vuttaṃ – "ujuvipaccanīkavādā"ti.
Bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcāti bhagavantañca bhikkhusaṅghañca pacchato pacchato dassanaṃ avijahantā iriyāpathānubandhanena anubandhā honti, sīsānulokino hutvā anugatā hontīti attho.
Kasmā pana bhagavā taṃ addhānaṃ paṭipanno?
Kasmā ca suppiyo anubandho?
Kasmā ca so ratanattayassa avaṇṇaṃ bhāsatīti?
Bhagavā tāva tasmiṃ kāle rājagahaparivattakesu aṭṭhārasasu mahāvihāresu aññatarasmiṃ vasitvā pātova sarīrappaṭijagganaṃ katvā bhikkhācāravelāyaṃ bhikkhusaṅghaparivuto rājagahe piṇḍāya carati.
So taṃ divasaṃ bhikkhusaṅghassa sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṅghaṃ pattacīvaraṃ gāhāpetvā – "nāḷandaṃ gamissāmī"ti, rājagahato nikkhamitvā taṃ addhānaṃ paṭipanno.
Suppiyopi kho tasmiṃ kāle rājagahaparivattake aññatarasmiṃ paribbājakārāme vasitvā paribbājakaparivuto rājagahe bhikkhāya carati.
Sopi taṃ divasaṃ paribbājakaparisāya sulabhabhikkhaṃ katvā bhuttapātarāso paribbājake paribbājakaparikkhāraṃ gāhāpetvā – nāḷandaṃ gamissāmicceva bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānantova anubandho.
Sace pana jāneyya nānubandheyya.
So ajānitvāva gacchanto gīvaṃ ukkhipitvā olokayamāno bhagavantaṃ addasa buddhasiriyā sobhamānaṃ rattakambalaparikkhittamiva jaṅgamakanakagirisikharaṃ.
Tasmiṃ kira samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantā asītihatthappamāṇe padese ādhāvanti vidhāvanti ratanāveḷaratanadāmaratanacuṇṇavippakiṇṇaṃ viya, pasāritaratanacittakañcanapaṭamiva, rattasuvaṇṇarasanisiñcamānamiva, ukkāsatanipātasamākulamiva, nirantaravippakiṇṇakaṇikārapupphamiva vāyuvegakkhittacīnapiṭṭhacuṇṇamiva, indadhanuvijjulatātārāgaṇappabhāvisaravipphuritaviccharitamiva ca taṃ vanantaraṃ hoti.
Asīti anubyañjanānurañjitañca pana bhagavato sarīraṃ vikasitakamaluppalamiva, saraṃ sabbapāliphullamiva pāricchattakaṃ, tārāmarīcivikasitamiva, gaganatalaṃ siriyā avahasantamiva, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitadvattiṃsacandamālāya dvattiṃsasūriyamālāya paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsasakkadevarājadvattiṃsamahābrahmānaṃ siriṃ siriyā abhibhavantimiva.
Tañca pana bhagavantaṃ parivāretvā ṭhitā bhikkhū sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhipaññāvimuttivimuttiññāṇadassanasampannā.
Tesaṃ majjhe bhagavā rattakambalapākāraparikkhitto viya kañcanathambho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya aggikkhandho, tārāgaṇaparivārito viya puṇṇacando migapakkhīnampi cakkhūni pīṇayati, pageva devamanussānaṃ.
Tasmiñca pana divase yebhuyyena asītimahātherā meghavaṇṇaṃ paṃsukūlaṃ ekaṃsaṃ karitvā kattaradaṇḍaṃ ādāya suvammavammitā viya gandhahatthino vigatadosā vantadosā bhinnakilesā vijaṭitajaṭā chinnabandhanā bhagavantaṃ parivārayiṃsu.
So sayaṃ vītarāgo vītarāgehi, sayaṃ vītadoso vītadosehi, sayaṃ vītamoho vītamohehi, sayaṃ vītataṇho vītataṇhehi, sayaṃ nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito; pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, devagaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hārito mahābrahmā, aparimitakālasañcitapuññabalanibbattāya acinteyyāya anopamāya buddhalīlāya cando viya gaganatalaṃ taṃ maggaṃ paṭipanno hoti.
Athevaṃ bhagavantaṃ anopamāya buddhalīlāya gacchantaṃ bhikkhū ca okkhittacakkhū santindriye santamānase uparinabhe ṭhitaṃ puṇṇacandaṃ viya bhagavantaṃyeva namassamāne disvāva paribbājako attano parisaṃ avalokesi.
Sā hoti kājadaṇḍake olambetvā gahitoluggaviluggapiṭṭhakatidaṇḍamorapiñchamattikāpattapasibbakakuṇḍikādianekaparikkhārabhārabharitā.
"Asukassa hatthā sobhaṇā, asukassa pādā"ti evamādiniratthakavacanā mukharā vikiṇṇavācā adassanīyā apāsādikā.
Tassa taṃ disvā vippaṭisāro udapādi.
Idāni tena bhagavato vaṇṇo vattabbo bhaveyya.
Yasmā panesa lābhasakkārahāniyā ceva pakkhahāniyā ca niccampi bhagavantaṃ usūyati.
Aññatitthiyānañhi yāva buddho loke nuppajjati, tāvadeva lābhasakkārā nibbattanti, buddhuppādato pana paṭṭhāya parihīnalābhasakkārā honti, sūriyuggamane khajjopanakā viya nissirīkataṃ āpajjanti.
Upatissakolitānañca sañjayassa santike pabbajitakāleyeva paribbājakā mahāparisā ahesuṃ, tesu pana pakkantesu sāpi tesaṃ parisā bhinnā.
Iti imehi dvīhi kāraṇehi ayaṃ paribbājako yasmā niccampi bhagavantaṃ usūyati, tasmā taṃ usūyavisuggāraṃ uggiranto ratanattayassa avaṇṇameva bhāsatīti veditabbo.
2.Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi saddhiṃ bhikkhusaṅghenāti bhagavā tāya buddhalīlāya gacchamāno anupubbena ambalaṭṭhikādvāraṃ pāpuṇitvā sūriyaṃ oloketvā – "akālo dāni gantuṃ, atthasamīpaṃ gato sūriyo"ti ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi.
Tattha ambalaṭṭhikāti rañño uyyānaṃ. Здесь "Амбалаттхика" - царский парк отдыха.
Tassa kira dvārasamīpe taruṇaambarukkho atthi, taṃ "ambalaṭṭhikā"ti vadanti. Якобы рядом с его воротами было молодое манговое дерево, его называли молодым манговым деревом (амбалаттхика).
Tassa avidūre bhavattā uyyānampi ambalaṭṭhikā tveva saṅkhyaṃ gataṃ. Благодаря близости к нему роща получила название "амбалаттхика".
Taṃ chāyūdakasampannaṃ pākāraparikkhittaṃ suyojitadvāraṃ mañjusā viya suguttaṃ. В ней была тень и вода, она была окружена стеной и хорошо оборудована воротами и хорошо охранялась как шкатулка.
Tattha rañño kīḷanatthaṃ paṭibhānacittavicittaṃ agāraṃ akaṃsu. Здесь построили украшенный затейливыми рисунками дом для развлечения правителя.
Taṃ "rājāgāraka"nti vuccati. Он называется домом правителя.
Suppiyopi khoti suppiyopi tasmiṃ ṭhāne sūriyaṃ oloketvā – "akālo dāni gantuṃ, bahū khuddakamahallakā paribbājakā, bahuparissayo ca ayaṃ maggo corehipi vāḷayakkhehipi vāḷamigehipi.
Ayaṃ kho pana samaṇo gotamo uyyānaṃ paviṭṭho, samaṇassa ca gotamassa vasanaṭṭhāne devatā ārakkhaṃ gaṇhanti, handāhampi idha ekarattivāsaṃ upagantvā sveva gamissāmī"ti tadevuyyānaṃ pāvisi.
Tato bhikkhusaṅgho bhagavato vattaṃ dassetvā attano attano vasanaṭṭhānaṃ sallakkhesi.
Paribbājakopi uyyānassa ekapasse paribbājakaparikkhāre otāretvā vāsaṃ upagacchi saddhiṃ attano parisāya.
Pāḷiyamārūḷhavaseneva pana – "saddhiṃ attano antevāsinā brahmadattena māṇavenā"ti vuttaṃ.
Evaṃ vāsaṃ upagato pana so paribbājako rattibhāge dasabalaṃ olokesi.
Tasmiñca samaye samantā vippakiṇṇatārakā viya padīpā jalanti, majjhe bhagavā nisinno hoti, bhikkhusaṅgho ca bhagavantaṃ parivāretvā.
Tattha ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi.
Sā hi parisā attano ca sikkhitasikkhatāya satthari ca gāravenāti dvīhi kāraṇehi nivāte padīpasikhā viya niccalā sannisinnāva ahosi.
Paribbājako taṃ vibhūtiṃ disvā attano parisaṃ olokesi.
Tattha keci hatthaṃ khipanti, keci pādaṃ, keci vippalapanti, keci nillālitajivhā paggharitakheḷā, dante khādantā kākacchamānā gharugharupassāsino sayanti.
So ratanattayassa guṇavaṇṇe vattabbepi issāvasena puna avaṇṇameva ārabhi.
Brahmadatto pana vuttanayeneva vaṇṇaṃ.
Tena vuttaṃ – "tatrāpi sudaṃ suppiyo paribbājako"ti sabbaṃ vattabbaṃ.
Tattha tatrāpīti tasmimpi, ambalaṭṭhikāyaṃ uyyāneti attho.
3.Sambahulānanti bahukānaṃ.
Tattha vinayapariyāyena tayo janā "sambahulā"ti vuccanti.
Tato paraṃ saṅgho.
Suttantapariyāyena pana tayo tayova tato paṭṭhāya sambahulā.
Idha suttantapariyāyena "sambahulā"ti veditabbā.
Maṇḍalamāḷeti katthaci dve kaṇṇikā gahetvā haṃsavaṭṭakacchannena katā kūṭāgārasālāpi "maṇḍalamāḷo"ti vuccati, katthaci ekaṃ kaṇṇikaṃ gahetvā thambhapantiṃ parikkhipitvā katā upaṭṭhānasālāpi "maṇḍalamāḷo"ti vuccati.
Idha pana nisīdanasālā "maṇḍalamāḷo"ti veditabbo.
Sannisinnānanti nisajjanavasena.
Sannipatitānanti samodhānavasena.
Ayaṃ saṅkhiyadhammoti saṅkhiyā vuccati kathā, kathādhammoti attho.
Udapādīti uppanno.
Katamo pana soti?
Acchariyaṃ āvusoti evamādi.
Tattha andhassa pabbatārohaṇaṃ viya niccaṃ na hotīti acchariyaṃ.
Ayaṃ tāva saddanayo.
Ayaṃ pana aṭṭhakathānayo – accharāyogganti acchariyaṃ.
Accharaṃ paharituṃ yuttanti attho.
Abhūtapubbaṃ bhūtanti abbhutaṃ.
Ubhayaṃ petaṃ vimhayassevādhivacanaṃ.
Yāvañcidanti yāva ca idaṃ tena suppaṭividitatāya appameyyattaṃ dasseti.
Tena bhagavatā jānatā - pe - suppaṭividitāti etthāyaṃ saṅkhepattho.
Yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbañeyyadhammaṃ passatā.
Api ca pubbenivāsādīhi jānatā, dibbena cakkhunā passatā.
Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā.
Sabbadhammajānanasamatthāya vā paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatānipi rūpāni ativisuddhena maṃsacakkhunā passatā.
Attahitasādhikāya vā samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā.
Arīnaṃ hatattā paccayādīnañca arahattā arahatā.
Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhena antarāyikadhamme vā jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā.
Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhenāti.
Evaṃ catūvesārajjavasena catūhākārehi thomitena sattānaṃ nānādhimuttikatā nānajjhāsayatā suppaṭividitā yāva ca suṭṭhu paṭividitā.
Idānissa suppaṭividitabhāvaṃ dassetuṃ ayañhītiādimāha.
Idaṃ vuttaṃ hoti yā ca ayaṃ bhagavatā "dhātuso, bhikkhave, sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, hīnādhimuttikā hīnādhimuttikehi - pe - kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu, anāgatampi kho, bhikkhave, addhānaṃ - pe - saṃsandissanti samessanti, etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi - pe - kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī"ti evaṃ sattānaṃ nānādhimuttikatā, nānajjhāsayatā, nānādiṭṭhikatā, nānākhantitā, nānārucitā, nāḷiyā minantena viya tulāya tulayantena viya ca nānādhimuttikatāñāṇena sabbaññutaññāṇena viditā, sā yāva suppaṭividitā.
Dvepi nāma sattā ekajjhāsayā dullabhā lokasmiṃ.
Ekasmiṃ gantukāme eko ṭhātukāmo hoti, ekasmiṃ pivitukāme eko bhuñjitukāmo.
Imesu cāpi dvīsu ācariyantevāsīsu ayañhi "suppiyo paribbājako - pe - bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā"ti.
Tattha itihameti itiha ime, evaṃ imeti attho.
Sesaṃ vuttanayameva.
4.Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvāti ettha viditvāti sabbaññutaññāṇena jānitvā.
Bhagavā hi katthaci maṃsacakkhunā disvā jānāti – "addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna"ntiādīsu (saṃ. ni. 4.241) viya.
Katthaci dibbacakkhunā disvā jānāti – "addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasseva pāṭaligāme vatthūni parigaṇhantiyo"tiādīsu (dī. ni. 2.152) viya.
Katthaci pakatisotena sutvā jānāti – "assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpa"ntiādīsu (dī. ni. 2.213) viya.
Katthaci dibbasotena sutvā jānāti – "assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpa"ntiādīsu (dī. ni. 3.54) viya.
Idha pana sabbaññutaññāṇena sutvā aññāsi.
Kiṃ karonto aññāsi?
Pacchimayāmakiccaṃ, kiccañca nāmetaṃ sātthakaṃ, niratthakanti duvidhaṃ hoti.
Tattha niratthakakiccaṃ bhagavatā bodhipallaṅkeyeva arahattamaggena samugghātaṃ kataṃ.
Sātthakaṃyeva pana bhagavato kiccaṃ hoti.
Taṃ pañcavidhaṃ – purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ, majjhimayāmakiccaṃ, pacchimayāmakiccanti.
Tatridaṃ purebhattakiccaṃ –
Bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, bhikkhācāravelāyaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako, kadāci bhikkhusaṅghaparivuto, gāmaṃ vā nigamaṃ vā piṇḍāya pavisati; kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi.
Seyyathidaṃ, piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti.
Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni.
Tena saññāṇena manussā jānanti – "ajja bhagavā idha piṇḍāya paviṭṭho"ti.
Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – "amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ - pe - sataṃ dethā"ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññapetvā sakkaccaṃ piṇḍapātena paṭimānenti.
Bhagavā katabhattakicco tesaṃ sattānaṃ cittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ; keci pabbajitvā aggaphale arahatteti.
Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati.
Tattha gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdati, bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno.
Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti.
Atha bhagavā gandhakuṭiṃ pavisati.
Idaṃ tāva purebhattakiccaṃ.
Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – "bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā sampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana"nti.
Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti.
Bhagavāpi tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti.
Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti.
Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ - pe - keci vasavattibhavananti.
Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti.
Atha samassāsitakāyo vuṭṭhahitvā dutiyabhāge lokaṃ voloketi.
Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati.
Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti.
Idaṃ pacchābhattakiccaṃ.
So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti.
Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti.
Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ karitvā tattha gantvā nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti.
Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti.
Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti.
Idaṃ purimayāmakiccaṃ.
Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, yathābhisaṅkhataṃ antamaso caturakkharampi.
Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti.
Idaṃ majjhimayāmakiccaṃ.
Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāya pīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti.
Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti.
Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi.
Idaṃ pacchimayāmakiccaṃ.
Tasmiṃ pana divase bhagavā purebhattakiccaṃ rājagahe pariyosāpetvā pacchābhatte maggaṃ āgato, purimayāme bhikkhūnaṃ kammaṭṭhānaṃ kathetvā, majjhimayāme devatānaṃ pañhaṃ vissajjetvā, pacchimayāme caṅkamaṃ āruyha caṅkamamāno pañcannaṃ bhikkhusatānaṃ imaṃ sabbaññutaññāṇaṃ ārabbha pavattaṃ kathaṃ sabbaññutaññāṇeneva sutvā aññāsīti.
Tena vuttaṃ – "pacchimayāmakiccaṃ karonto aññāsī"ti.
Ñatvā ca panassa etadahosi – "ime bhikkhū mayhaṃ sabbaññutaññāṇaṃ ārabbha guṇaṃ kathenti, etesañca sabbaññutaññāṇakiccaṃ na pākaṭaṃ, mayhameva pākaṭaṃ.
Mayi pana gate ete attano kathaṃ nirantaraṃ ārocessanti, tato nesaṃ ahaṃ taṃ aṭṭhuppattiṃ katvā tividhaṃ sīlaṃ vibhajanto, dvāsaṭṭhiyā ṭhānesu appaṭivattiyaṃ sīhanādaṃ nadanto, paccayākāraṃ samodhānetvā buddhaguṇe pākaṭe katvā, sineruṃ ukkhipento viya suvaṇṇakūṭena nabhaṃ paharanto viya ca dasasahassilokadhātukampanaṃ brahmajālasuttantaṃ arahattanikūṭena niṭṭhāpento desessāmi, sā me desanā parinibbutassāpi pañcavassasahassāni sattānaṃ amatamahānibbānaṃ sampāpikā bhavissatī"ti. Продолжение подкомментария
Все комментарии (2)
Evaṃ cintetvā yena maṇḍalamāḷo tenupasaṅkamīti.
Yenāti yena disābhāgena, so upasaṅkamitabbo.
Bhummatthe vā etaṃ karaṇavacanaṃ, yasmiṃ padese so maṇḍalamāḷo, tattha gatoti ayamettha attho.
Paññatte āsane nisīdīti buddhakāle kira yattha yattha ekopi bhikkhu viharati sabbattha buddhāsanaṃ paññattameva hoti.
Kasmā?
Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti – "asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā"ti.
Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakkaṃ vitakkayamānaṃ, tato "kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī"ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati.
Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – "satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti".
Tasmiṃ khaṇe – "bhante, idha nisīdatha, idha nisīdathā"ti āsanapariyesanaṃ nāma bhāroti.
Te āsanaṃ paññapetvāva viharanti.
Yassa pīṭhaṃ atthi, so taṃ paññapeti.
Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālukapuñjaṃ vā paññapeti.
Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti.
Idha pana rañño nisīdanāsanameva atthi, taṃ papphoṭetvā paññapetvā parivāretvā te bhikkhū bhagavato adhimuttikañāṇamārabbha guṇaṃ thomayamānā nisīdiṃsu.
Taṃ sandhāya vuttaṃ – "paññatte āsane nisīdī"ti.
Evaṃ nisinno pana jānantoyeva kathāsamuṭṭhāpanatthaṃ bhikkhū pucchi.
Te cassa sabbaṃ kathayiṃsu.
Tena vuttaṃ – "nisajja kho bhagavā"tiādi.
Tattha kāya nutthāti katamāya nu kathāya sannisinnā bhavathāti attho.
Kāya netthātipi pāḷi, tassā katamāya nu etthāti attho kāya notthātipi pāḷi.
Tassāpi purimoyeva attho.
Antarākathāti, kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā.
Vippakatāti, mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā.
Tena kiṃ dasseti?
"Nāhaṃ tumhākaṃ kathābhaṅgatthaṃ āgato, ahaṃ pana sabbaññutāya tumhākaṃ kathaṃ niṭṭhāpetvā matthakappattaṃ katvā dassāmīti āgato"ti nisajjeva sabbaññupavāraṇaṃ pavāreti. ti, mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā.
Tena kiṃ dasseti?
"Nāhaṃ tumhākaṃ kathābhaṅgatthaṃ āgato, ahaṃ pana sabbaññutāya tumhākaṃ kathaṃ niṭṭhāpetvā matthakappattaṃ katvā dassāmīti āgato"ti nisajjeva sabbaññupavāraṇaṃ pavāreti.
Ayaṃ kho no, bhante, antarākathā vippakatā ti etthāpi ayamadhippāyo.
Ayaṃ bhante amhākaṃ bhagavato sabbaññutaññāṇaṃ ārabbha guṇakathā vippakatā, na rājakathādikā tiracchānakathā, atha bhagavā anuppatto; taṃ no idāni niṭṭhāpetvā desethāti.
Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādhurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ, vippakiṇṇamuttātalasadisavālukākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷārissarivibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttapavāḷādijutivissaravijjotitasuppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhaguṇānubhāvasaṃsūcakassa imassa suttassa sukhāvagahaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassatthavaṇṇanā samattāti.
5.Idāni – "mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyu"ntiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto.
Sā panesā suttavaṇṇanā.
Yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma.
Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti.
Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi; seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni; tesaṃ attajjhāsayo nikkhepo.
Yāni pana "paripakkā kho rāhulassa vimuttiparipācaniyā dhammā; yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya"nti; (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni; seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni; tesaṃ parajjhāsayo nikkhepo.
Bhagavantaṃ pana upasaṅkamitvā catasso parisā, cattāro vaṇṇā, nāgā, supaṇṇā, gandhabbā, asurā, yakkhā, mahārājāno, tāvatiṃsādayo devā, mahābrahmāti evamādayo – "bojjhaṅgā bojjhaṅgā"ti, bhante, vuccanti.
"Nīvaraṇā nīvaraṇā"ti, bhante, vuccanti; "ime nu kho, bhante, pañcupādānakkhandhā".
"Kiṃ sūdha vittaṃ purisassa seṭṭha"ntiādinā nayena pañhaṃ pucchanti.
Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala-āḷavaka-sūciloma-kharalomasuttādīni; tesaṃ pucchāvasiko nikkhepo.
Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ, cūḷasīhanādaṃ, candūpamaṃ, puttamaṃsūpamaṃ, dārukkhandhūpamaṃ, aggikkhandhūpamaṃ, pheṇapiṇḍūpamaṃ, pāricchattakūpamanti evamādīni; tesaṃ aṭṭhuppattiko nikkhepo.
Evametesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo.
Aṭṭhuppattiyā hi idaṃ bhagavatā nikkhittaṃ.
Katarāya aṭṭhuppattiyā?
Vaṇṇāvaṇṇe.
Ācariyo ratanattayassa avaṇṇaṃ abhāsi, antevāsī vaṇṇaṃ.
Iti imaṃ vaṇṇāvaṇṇaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā – "mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyu"nti desanaṃ ārabhi.
Tattha mamanti, sāmivacanaṃ, mamāti attho.
Vāsaddo vikappanattho.
Pareti, paṭiviruddhā sattā.
Tatrāti ye avaṇṇaṃ vadanti tesu.
Na āghātotiādīhi kiñcāpi tesaṃ bhikkhūnaṃ āghātoyeva natthi, atha kho āyatiṃ kulaputtānaṃ īdisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapeti.
Tattha āhanati cittanti 'āghāto'; kopassetaṃ adhivacanaṃ.
Appatītā honti tena atuṭṭhā asomanassikāti appaccayo; domanassassetaṃ adhivacanaṃ.
Neva attano na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi; kopassetaṃ adhivacanaṃ.
Evamettha dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandhoti dve khandhā vuttā.
Tesaṃ vasena sesānampi sampayuttadhammānaṃ kāraṇaṃ paṭikkhittameva.
Evaṃ paṭhamena nayena manopadosaṃ nivāretvā, dutiyena nayena tattha ādīnavaṃ dassento āha – "tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo"ti.
Tattha 'tatra ce tumhe assathā'ti tesu avaṇṇabhāsakesu, tasmiṃ vā avaṇṇe tumhe bhaveyyātha ce; yadi bhaveyyāthāti attho.
'Kupitā' kopena, anattamanā domanassena.
'Tumhaṃ yevassa tena antarāyo'ti tumhākaṃyeva tena kopena, tāya ca anattamanatāya paṭhamajjhānādīnaṃ antarāyo bhaveyya.
Evaṃ dutiyena nayena ādīnavaṃ dassetvā, tatiyena nayena vacanatthasallakkhaṇamattepi asamatthataṃ dassento – "api nu tumhe paresa"ntiādimāha.
Tattha paresanti yesaṃ kesaṃ ci.
Kupito hi neva buddhapaccekabuddhaariyasāvakānaṃ, na mātāpitūnaṃ, na paccatthikānaṃ subhāsitadubbhāsitassa atthaṃ ājānāti.
Yathāha –
"Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;
Andhaṃ tamaṃ tadā hoti, yaṃ kodho sahate naraṃ.
Anatthajanano kodho, kodho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī"ti. (a. ni. 7.64);
Evaṃ sabbathāpi avaṇṇe manopadosaṃ nisedhetvā idāni paṭipajjitabbākāraṃ dassento – "tatra tumhehi abhūtaṃ abhūtato"tiādimāha.
Tattha tatra tumhehīti, tasmiṃ avaṇṇe tumhehi.
Abhūtaṃ abhūtato nibbeṭhetabbanti yaṃ abhūtaṃ, taṃ abhūtabhāveneva apanetabbaṃ.
Kathaṃ?
Itipetaṃ abhūtantiādinā nayena.
Tatrāyaṃ yojanā – "tumhākaṃ satthā na sabbaññū, dhammo durakkhāto, saṅgho duppaṭipanno"tiādīni sutvā na tuṇhī bhavitabbaṃ.
Evaṃ pana vattabbaṃ – "iti petaṃ abhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena abhūtaṃ, imināpi kāraṇena atacchaṃ, 'natthi cetaṃ amhesu', 'na ca panetaṃ amhesu saṃvijjati', sabbaññūyeva amhākaṃ satthā, svākkhāto dhammo, suppaṭipanno saṅgho, tatra idañcidañca kāraṇa"nti.
Ettha ca dutiyaṃ padaṃ paṭhamassa, catutthañca tatiyassa vevacananti veditabbaṃ.
Idañca avaṇṇeyeva nibbeṭhanaṃ kātabbaṃ, na sabbattha.
Yadi hi "tvaṃ dussīlo, tavācariyo dussīlo, idañcidañca tayā kataṃ, tavācariyena kata"nti vutte tuṇhībhūto adhivāseti, āsaṅkanīyo hoti.
Tasmā manopadosaṃ akatvā avaṇṇo nibbeṭhetabbo.
"Oṭṭhosi, goṇosī"tiādinā pana nayena dasahi akkosavatthūhi akkosantaṃ puggalaṃ ajjhupekkhitvā adhivāsanakhantiyeva tattha kātabbā.
6.Evaṃ avaṇṇabhūmiyaṃ tādilakkhaṇaṃ dassetvā idāni vaṇṇabhūmiyaṃ dassetuṃ "mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyu"ntiādimāha.
Tattha pareti ye keci pasannā devamanussā.
Ānandanti etenāti ānando, pītiyā etaṃ adhivacanaṃ.
Sumanassa bhāvo somanassaṃ, cetasikasukhassetaṃ adhivacanaṃ.
Uppilāvino bhāvo uppilāvitattaṃ.
Kassa uppilāvitattanti?
Cetasoti.
Uddhaccāvahāya uppilāpanapītiyā etaṃ adhivacanaṃ.
Idhāpi dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vutto.
Evaṃ paṭhamanayena uppilāvitattaṃ nivāretvā, dutiyena tattha ādīnavaṃ dassento – "tatra ce tumhe assathā"tiādimāha.
Idhāpi tumhaṃ yevassa tena antarāyoti tena uppilāvitattena tumhākaṃyeva paṭhamajjhānādīnaṃ antarāyo bhaveyyāti attho veditabbo.
Kasmā panetaṃ vuttaṃ?
Nanu bhagavatā –
"Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenāpi jambudīpassa.
Dhammoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenāpi jambudīpassa.
Saṅghoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenāpi jambudīpassā"ti ca.
"Ye, bhikkhave, buddhe pasannā, agge te pasannā"ti ca evamādīhi anekasatehi suttehi ratanattaye pītisomanassameva vaṇṇitanti.
Saccaṃ vaṇṇitaṃ, taṃ pana nekkhammanissitaṃ.
Idha – "amhākaṃ buddho, amhākaṃ dhammo"tiādinā nayena āyasmato channassa uppannasadisaṃ gehassitaṃ pītisomanassaṃ adhippetaṃ.
Idañhi jhānādipaṭilābhāya antarāyakaraṃ hoti.
Tenevāyasmā channopi yāva buddho na parinibbāyi, tāva visesaṃ nibbattetuṃ nāsakkhi, parinibbānakāle paññattena pana brahmadaṇḍena tajjito taṃ pītisomanassaṃ pahāya visesaṃ nibbattesi.
Tasmā antarāyakaraṃyeva sandhāya idaṃ vuttanti veditabbaṃ.
Ayañhi lobhasahagatā pīti.
Lobho ca kodhasadisova.
Yathāha –
"Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhaṃ tamaṃ tadā hoti, yaṃ lobho sahate naraṃ.
Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī"ti. (itivu. 88);
Tatiyavāro pana idha anāgatopi atthato āgato yevāti veditabbo.
Yatheva hi kuddho, evaṃ luddhopi atthaṃ na jānātīti.
Paṭipajjitabbākāradassanavāre panāyaṃ yojanā – "tumhākaṃ satthā sabbaññū arahaṃ sammāsambuddho, dhammo svākkhāto, saṅgho suppaṭipanno"tiādīni sutvā na tuṇhī bhavitabbaṃ.
Evaṃ pana paṭijānitabbaṃ – "itipetaṃ bhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena bhūtaṃ, imināpi kāraṇena tacchaṃ.
So hi bhagavā itipi arahaṃ, itipi sammāsambuddho; dhammo itipi svākkhāto, itipi sandiṭṭhiko ; saṅgho itipi suppaṭipanno, itipi ujuppaṭipanno"ti.
"Tvaṃ sīlavā"ti pucchitenāpi sace sīlavā, "sīlavāhamasmī"ti paṭijānitabbameva.
"Tvaṃ paṭhamassa jhānassa lābhī - pe - arahā"ti puṭṭhenāpi sabhāgānaṃ bhikkhūnaṃyeva paṭijānitabbaṃ.
Evañhi pāpicchatā ceva parivajjitā hoti, sāsanassa ca amoghatā dīpitā hotīti.
Sesaṃ vuttanayeneva veditabbaṃ.
Комментарий к ДН 1 Далее >>