Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Satapuññalakkhaṇanti satasahassakappe puññasambhārassa katattā tesaṃ puññānaṃ vasena satapuññalakkhaṇaṃ anekapuññanibbattalakkhaṇaṃ. Abhinandiyatāya sabbehi aṅgehi samupetaṃ samannāgataṃ. Katapuññabhāvaṃ byañjentīti byañjanāni, aṅgapaccaṅgāni. Tesaṃ paripuṇṇattā paripuṇṇabyañjanaṃ. Taṃ yakkho - pe - pūresīti gāthāpūraṇatthameva hi bhagavā tathārūpāni akāsi. Abyādhitāti arogā. "Abyathitā"ti keci paṭhanti, sayasantāsarahitāti attho.

пали Комментарии
Satapuññalakkhaṇanti satasahassakappe puññasambhārassa katattā tesaṃ puññānaṃ vasena satapuññalakkhaṇaṃ anekapuññanibbattalakkhaṇaṃ.
Abhinandiyatāya sabbehi aṅgehi samupetaṃ samannāgataṃ.
Katapuññabhāvaṃ byañjentīti byañjanāni, aṅgapaccaṅgāni.
Tesaṃ paripuṇṇattā paripuṇṇabyañjanaṃ.
Taṃ yakkho - pe - pūresīti gāthāpūraṇatthameva hi bhagavā tathārūpāni akāsi.
Abyādhitāti arogā.
"Abyathitā"ti keci paṭhanti, sayasantāsarahitāti attho.