Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 10 подкомментарий >> СН 10.12 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 10.12 подкомментарий Далее >>
Закладка

Imāni saddhādīni cattāri kāraṇāni matthakaṃ pāpetvā dassento āha "desakālādīni ahāpetvā"ti. Yasmiṃ dese yasmiṃ kāle ye ca sahāyake nissāya yaṃ kiccaṃ tiretabbaṃ, tāni desakālādīni anatikkamitvā attano abhivuḍḍhiṃ icchantena "ayaṃ nāma deso, yatthāhaṃ etarahi vasāmi, ayaṃ kālo, ime mittā, ime amittā, ime āyavayā, ahañca ediso jāti-kula-padesa-balabhoga-parivārādīhi, taṃ kiccaṃ idāni āraddhabbaṃ, idāni nāraddhabba"nti sabbaṃ upaparikkhitvā paṭipajjitabbaṃ. Evaṃ paṭipajjanto hi lokiyassa dhanassa paṭirūpādhigamūpāyaṃ karoti nāma. Lokuttarassa pana sīlavisodhanādivasena veditabbaṃ. Vahitabbabhāvena dhuro viyāti dhuro, bhāro. Idha pana dhurasampaggaho uttarapadalopena dhuro, vīriyaṃ. So sātisayo etassa atthīti dhuravā. "Uṭṭhātā"ti padena kāyikavīriyassa vakkhamānattā "cetasikavīriyavasenā"ti visesitaṃ. Anikkhittadhuro dhorayhabhāvato. dhorayhabhāvato. Tiṇā bhiyyo ti tiṇaṃ viya paribhavanto atibhuyya vattatīti attho. Ādinā nayenāti ettha ādi-saddena –

пали Комментарии
Imāni saddhādīni cattāri kāraṇāni matthakaṃ pāpetvā dassento āha "desakālādīni ahāpetvā"ti.
Yasmiṃ dese yasmiṃ kāle ye ca sahāyake nissāya yaṃ kiccaṃ tiretabbaṃ, tāni desakālādīni anatikkamitvā attano abhivuḍḍhiṃ icchantena "ayaṃ nāma deso, yatthāhaṃ etarahi vasāmi, ayaṃ kālo, ime mittā, ime amittā, ime āyavayā, ahañca ediso jāti-kula-padesa-balabhoga-parivārādīhi, taṃ kiccaṃ idāni āraddhabbaṃ, idāni nāraddhabba"nti sabbaṃ upaparikkhitvā paṭipajjitabbaṃ.
Evaṃ paṭipajjanto hi lokiyassa dhanassa paṭirūpādhigamūpāyaṃ karoti nāma.
Lokuttarassa pana sīlavisodhanādivasena veditabbaṃ.
Vahitabbabhāvena dhuro viyāti dhuro, bhāro.
Idha pana dhurasampaggaho uttarapadalopena dhuro, vīriyaṃ.
So sātisayo etassa atthīti dhuravā.
"Uṭṭhātā"ti padena kāyikavīriyassa vakkhamānattā "cetasikavīriyavasenā"ti visesitaṃ.
Anikkhittadhuro dhorayhabhāvato. dhorayhabhāvato.
Tiṇā bhiyyo ti tiṇaṃ viya paribhavanto atibhuyya vattatīti attho.
Ādinā nayenāti ettha ādi-saddena –