пали | Комментарии |
131.Pūjanīyabhāvato, buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā kālena mahatā vā guṇarāsinā sādhitaṃ parinibbānantipi mahāparinibbānaṃ; mahantabhāvāya, dhātūnaṃ bahubhāvāya parinibbānantipi mahāparinibbānaṃ; mahato lokato nissaṭaṃ parinibbānantipi mahāparinibbānaṃ; sabbalokāsādhāraṇattā buddhānaṃ sīlādiguṇehi mahato buddhassa bhagavato parinibbānantipi mahāparinibbānaṃ; mahati sāsane patiṭṭhite parinibbānantipi mahāparinibbānanti buddhassa bhagavato parinibbānaṃ vuccati, tappaṭisaṃyuttaṃ suttaṃ mahāparinibbānasuttaṃ.
|
|
Gijjhā ettha vasantīti gijjhaṃ, gijjhaṃ kūṭaṃ etassāti gijjhakūṭo, gijjhaṃ viya vā gijjhaṃ, kūṭaṃ, taṃ etassāti gijjhakūṭo, pabbato, tasmiṃ gijjhakūṭe.
|
|
Tenāha "gijjhā"tiādi.
|
|
Abhiyātukāmoti ettha abhi-saddo abhibhavanattho, "abhivijānātū"tiādīsu (dī. ni. 2.244; 3.85; ma. ni. 3.256) viyāti āha "abhibhavanatthāya yātukāmo"ti.
|
|
Vajjirājānoti "vajjetabbā ime"tiādito pavattaṃ vacanaṃ upādāya "vajjī"ti laddhanāmā rājāno, vajjīraṭṭhassa vā rājāno vajjirājāno.
|
|
Vajjiraṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā.
|
|
Rājiddhiyāti rājabhāvānugatena sabhāvena.
|
|
So pana sabhāvo nesaṃ gaṇarājūnaṃ mitho sāmaggiyā loke pākaṭo, ciraṭṭhāyī ca ahosīti "samaggabhāvaṃ kathesī"ti vuttaṃ.
|
|
Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo, so pana nesaṃ patāpo hatthiassādivāhanasampattiyā, tattha ca susikkhitabhāvena loke pākaṭo jātoti "etena - pe - kathesī"ti vuttaṃ.
|
|
Tāḷacchiggalenāti kuñcikāchiddena.
|
|
Asananti saraṃ.
|
|
Atipātayissantīti atikkāmenti.
|
|
Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho.
|
|
Avirādhitanti avirajjhitaṃ.
|
|
Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi.
|
|
Ayanaṃ vaḍḍhanaṃ ayo, tappaṭikkhepena anayoti āha "avaḍḍhiyā etaṃ nāma"nti.
|
|
Vikkhipatīti vidūrato khipati, apanetīti attho.
|
|
Gaṅgāyanti gaṅgāsamīpe.
|
|
Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ.
|
|
Āṇāti āṇā vattati.
|
|
Aḍḍhayojananti ca tasmiṃ paṭṭane aḍḍhayojanaṭṭhānavāsino sandhāya vuttaṃ.
|
|
Tatrāti tasmiṃ paṭṭane.
|
|
Balavāghātajātoti uppannabalavakodho.
|
|
Meti mayhaṃ.
|
|
Gatenāti gamanena.
|
|