Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> ДН 16 подкомментарий
Dīghanikāya (ṭīkā) Далее >>

Связанные тексты
Отображение колонок


ДН 16 подкомментарий Палийский оригинал

пали Комментарии
131.Pūjanīyabhāvato, buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā kālena mahatā vā guṇarāsinā sādhitaṃ parinibbānantipi mahāparinibbānaṃ; mahantabhāvāya, dhātūnaṃ bahubhāvāya parinibbānantipi mahāparinibbānaṃ; mahato lokato nissaṭaṃ parinibbānantipi mahāparinibbānaṃ; sabbalokāsādhāraṇattā buddhānaṃ sīlādiguṇehi mahato buddhassa bhagavato parinibbānantipi mahāparinibbānaṃ; mahati sāsane patiṭṭhite parinibbānantipi mahāparinibbānanti buddhassa bhagavato parinibbānaṃ vuccati, tappaṭisaṃyuttaṃ suttaṃ mahāparinibbānasuttaṃ.
Gijjhā ettha vasantīti gijjhaṃ, gijjhaṃ kūṭaṃ etassāti gijjhakūṭo, gijjhaṃ viya vā gijjhaṃ, kūṭaṃ, taṃ etassāti gijjhakūṭo, pabbato, tasmiṃ gijjhakūṭe.
Tenāha "gijjhā"tiādi.
Abhiyātukāmoti ettha abhi-saddo abhibhavanattho, "abhivijānātū"tiādīsu (dī. ni. 2.244; 3.85; ma. ni. 3.256) viyāti āha "abhibhavanatthāya yātukāmo"ti.
Vajjirājānoti "vajjetabbā ime"tiādito pavattaṃ vacanaṃ upādāya "vajjī"ti laddhanāmā rājāno, vajjīraṭṭhassa vā rājāno vajjirājāno.
Vajjiraṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā.
Rājiddhiyāti rājabhāvānugatena sabhāvena.
So pana sabhāvo nesaṃ gaṇarājūnaṃ mitho sāmaggiyā loke pākaṭo, ciraṭṭhāyī ca ahosīti "samaggabhāvaṃ kathesī"ti vuttaṃ.
Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo, so pana nesaṃ patāpo hatthiassādivāhanasampattiyā, tattha ca susikkhitabhāvena loke pākaṭo jātoti "etena - pe - kathesī"ti vuttaṃ.
Tāḷacchiggalenāti kuñcikāchiddena.
Asananti saraṃ.
Atipātayissantīti atikkāmenti.
Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho.
Avirādhitanti avirajjhitaṃ.
Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi.
Ayanaṃ vaḍḍhanaṃ ayo, tappaṭikkhepena anayoti āha "avaḍḍhiyā etaṃ nāma"nti.
Vikkhipatīti vidūrato khipati, apanetīti attho.
Gaṅgāyanti gaṅgāsamīpe.
Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ.
Āṇāti āṇā vattati.
Aḍḍhayojananti ca tasmiṃ paṭṭane aḍḍhayojanaṭṭhānavāsino sandhāya vuttaṃ.
Tatrāti tasmiṃ paṭṭane.
Balavāghātajātoti uppannabalavakodho.
Meti mayhaṃ.
Gatenāti gamanena.
Dīghanikāya (ṭīkā) Далее >>