Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> ДН 16 подкомментарий >> Rājaaparihāniyadhammavaṇṇanā
<< Назад ДН 16 подкомментарий
Отображение колонок



Rājaaparihāniyadhammavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ. "нет ни жары ни холода" - в то время благодаря силе благодеяний для Будды всё время погода была с равномерной жарой и холодом, в отношении этого так сказано.
Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ "divasassā"tiādi vuttaṃ.
Sannipātabahulāti pacurasannipātā.
Vosānanti saṅkocaṃ.
"Yāvakīva"nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha "yattakaṃ kāla"nti.
"Vuddhiyevā"tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ "abhiṇhaṃ asannipatantā hī"tiādi vuttaṃ.
Ākulāti khubhitā, na pasannā.
Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.
<< Назад ДН 16 подкомментарий