Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ.
|
"нет ни жары ни холода" - в то время благодаря силе благодеяний для Будды всё время погода была с равномерной жарой и холодом, в отношении этого так сказано.
|
|
Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ "divasassā"tiādi vuttaṃ.
|
|
|
Sannipātabahulāti pacurasannipātā.
|
|
|
"Yāvakīva"nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha "yattakaṃ kāla"nti.
|
|
|
"Vuddhiyevā"tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ "abhiṇhaṃ asannipatantā hī"tiādi vuttaṃ.
|
|
|
Ākulāti khubhitā, na pasannā.
|
|
|
Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.
|
|
|